Rig Veda

Progress:67.8%

आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिन्द्र॑: ॥ आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥

sanskrit

The fleet-going Indra, like a formidable bull sharpening (his horns), the slayer of foes, the exciter ofmen, loud-shouting, ever-vigilant, the chief of heroes overthrew at once a hundred hosts.

english translation

A॒zuH zizA॑no vRSa॒bho na bhI॒mo gha॑nAgha॒naH kSobha॑NazcarSaNI॒nAm | saM॒kranda॑no'nimi॒Sa e॑kavI॒raH za॒taM senA॑ ajayatsA॒kamindra॑: || AzuH zizAno vRSabho na bhImo ghanAghanaH kSobhaNazcarSaNInAm | saMkrandano'nimiSa ekavIraH zataM senA ajayatsAkamindraH ||

hk transliteration

सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ । तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥ संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥

sanskrit

With Indra the loud-shouting, the vigilant, the vigtorious, the warlike, the unconquerable, the daring,the hurler of arrows, the showerer, (as your ally) conquer you warriors, you leaders, that (hostile host) and overcome it.

english translation

saM॒kranda॑nenAnimi॒SeNa॑ ji॒SNunA॑ yutkA॒reNa॑ duzcyava॒nena॑ dhR॒SNunA॑ | tadindre॑Na jayata॒ tatsa॑hadhvaM॒ yudho॑ nara॒ iSu॑hastena॒ vRSNA॑ || saMkrandanenAnimiSeNa jiSNunA yutkAreNa duzcyavanena dhRSNunA | tadindreNa jayata tatsahadhvaM yudho nara iSuhastena vRSNA ||

hk transliteration

स इषु॑हस्तै॒: स नि॑ष॒ङ्गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । सं॒सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु१॒॑ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥ स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन । संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥

sanskrit

Indra, with the arrow-bearing (maruts), armed with swords, the subduer, the warrior, who encountershim, the drinker of the Soma, the strong- armed, having a powerful bow, who shoots with well-aimed arrows(conquer with his help).

english translation

sa iSu॑hastai॒: sa ni॑Sa॒Ggibhi॑rva॒zI saMsra॑STA॒ sa yudha॒ indro॑ ga॒Nena॑ | saM॒sR॒STa॒jitso॑ma॒pA bA॑huza॒rdhyu1॒॑gradha॑nvA॒ prati॑hitAbhi॒rastA॑ || sa iSuhastaiH sa niSaGgibhirvazI saMsraSTA sa yudha indro gaNena | saMsRSTajitsomapA bAhuzardhyugradhanvA pratihitAbhirastA ||

hk transliteration

बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्त्सेना॑: प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥ बृहस्पते परि दीया रथेन रक्षोहामित्राँ अपबाधमानः । प्रभञ्जन्त्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥

sanskrit

They struck the battle with the battle and conquered the chariots of our sacrifices. The servants of the Lord were destroyed by the battlefields, and the chariots were winning in battle.

english translation

bRha॑spate॒ pari॑ dIyA॒ rathe॑na rakSo॒hAmitrA~॑ apa॒bAdha॑mAnaH | pra॒bha॒JjantsenA॑: pramR॒No yu॒dhA jaya॑nna॒smAka॑medhyavi॒tA rathA॑nAm || bRhaspate pari dIyA rathena rakSohAmitrA~ apabAdhamAnaH | prabhaJjantsenAH pramRNo yudhA jayannasmAkamedhyavitA rathAnAm ||

hk transliteration

ब॒ल॒वि॒ज्ञा॒यः स्थवि॑र॒: प्रवी॑र॒: सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥ बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः । अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥

sanskrit

Known by his strength mighty, heroic, overpowering, vigorous, enduring, fierce, attended by heroes,attended by mighty men, the offspring of strength, the possessor of water, do you, Indra, ascend your triumphant chariot.

english translation

ba॒la॒vi॒jJA॒yaH sthavi॑ra॒: pravI॑ra॒: saha॑svAnvA॒jI saha॑mAna u॒graH | a॒bhivI॑ro a॒bhisa॑tvA saho॒jA jaitra॑mindra॒ ratha॒mA ti॑STha go॒vit || balavijJAyaH sthaviraH pravIraH sahasvAnvAjI sahamAna ugraH | abhivIro abhisatvA sahojA jaitramindra rathamA tiSTha govit ||

hk transliteration