Rig Veda

Progress:68.1%

गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒मं स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम् ॥ गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वम् ॥

sanskrit

Imitate in heroism, you kindred warriors, follow, friends, in prowess this Indra, who is the breaker ofmountains, the acquirer of water, armed with the thunderbolt, conquering the swift (foe), destroying (the enemy)by his might.

english translation

go॒tra॒bhidaM॑ go॒vidaM॒ vajra॑bAhuM॒ jaya॑nta॒majma॑ pramR॒Nanta॒moja॑sA | i॒maM sa॑jAtA॒ anu॑ vIrayadhva॒mindraM॑ sakhAyo॒ anu॒ saM ra॑bhadhvam || gotrabhidaM govidaM vajrabAhuM jayantamajma pramRNantamojasA | imaM sajAtA anu vIrayadhvamindraM sakhAyo anu saM rabhadhvam ||

hk transliteration

अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्र॑: । दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒३॒॑ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥ अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः । दुश्च्यवनः पृतनाषाळयुध्योऽस्माकं सेना अवतु प्र युत्सु ॥

sanskrit

May Indra, bursting open the clouds with force; pitiless, heroic, with hundredfold anger, invincible, theoverthrower of armies, irresistible, protect our armies in battles.

english translation

a॒bhi go॒trANi॒ saha॑sA॒ gAha॑mAno'da॒yo vI॒raH za॒tama॑nyu॒rindra॑: | du॒zcya॒va॒naH pR॑tanA॒SALa॑yu॒dhyo॒3॒॑'smAkaM॒ senA॑ avatu॒ pra yu॒tsu || abhi gotrANi sahasA gAhamAno'dayo vIraH zatamanyurindraH | duzcyavanaH pRtanASALayudhyo'smAkaM senA avatu pra yutsu ||

hk transliteration

इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोम॑: । दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ॥ इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥

sanskrit

May Indra be the leader of these (hosts), may Bṛhaspati, Dakṣiṇā, Yajña, and Soma go before, letthe Maruts march in the van of the destroying and victorious armies of the gods.

english translation

indra॑ AsAM ne॒tA bRha॒spati॒rdakSi॑NA ya॒jJaH pu॒ra e॑tu॒ soma॑: | de॒va॒se॒nAnA॑mabhibhaJjatI॒nAM jaya॑ntInAM ma॒ruto॑ ya॒ntvagra॑m || indra AsAM netA bRhaspatirdakSiNA yajJaH pura etu somaH | devasenAnAmabhibhaJjatInAM jayantInAM maruto yantvagram ||

hk transliteration

इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥ इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥

sanskrit

(May) the mighty force of the showerer Indra, of the royal Varuṇa, of the Ādityas and Maruts (beours). The shout of the magnanimous and victorious deities, the subverters of the worlds, has arisen.

english translation

indra॑sya॒ vRSNo॒ varu॑Nasya॒ rAjJa॑ Adi॒tyAnAM॑ ma॒rutAM॒ zardha॑ u॒gram | ma॒hAma॑nasAM bhuvanacya॒vAnAM॒ ghoSo॑ de॒vAnAM॒ jaya॑tA॒muda॑sthAt || indrasya vRSNo varuNasya rAjJa AdityAnAM marutAM zardha ugram | mahAmanasAM bhuvanacyavAnAM ghoSo devAnAM jayatAmudasthAt ||

hk transliteration

उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां॑सि । उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषा॑: ॥ उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि । उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥

sanskrit

Excite, Maghavan, my weapons, (excite) the spirits of my heroes; slayer of Vṛtra, let the speed of thehorses be accelerated, let the noises of the chariots be increased.

english translation

uddha॑rSaya maghava॒nnAyu॑dhA॒nyutsatva॑nAM mAma॒kAnAM॒ manAM॑si | udvR॑trahanvA॒jinAM॒ vAji॑nA॒nyudrathA॑nAM॒ jaya॑tAM yantu॒ ghoSA॑: || uddharSaya maghavannAyudhAnyutsatvanAM mAmakAnAM manAMsi | udvRtrahanvAjinAM vAjinAnyudrathAnAM jayatAM yantu ghoSAH ||

hk transliteration