Rig Veda

Progress:68.4%

अ॒स्माक॒मिन्द्र॒: समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु । अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ उ॑ देवा अवता॒ हवे॑षु ॥ अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । अस्माकं वीरा उत्तरे भवन्त्वस्माँ उ देवा अवता हवेषु ॥

sanskrit

When the banners are intermingled, may Indra be our (defender), may those arrows which are ours bevictorious may our warriors be triumphant; gods, protect us in battles.

english translation

a॒smAka॒mindra॒: samR॑teSu dhva॒jeSva॒smAkaM॒ yA iSa॑va॒stA ja॑yantu | a॒smAkaM॑ vI॒rA utta॑re bhavantva॒smA~ u॑ devA avatA॒ have॑Su || asmAkamindraH samRteSu dhvajeSvasmAkaM yA iSavastA jayantu | asmAkaM vIrA uttare bhavantvasmA~ u devA avatA haveSu ||

hk transliteration

अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि । अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥ अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि । अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥

sanskrit

Bewildering the mind of our foes, Apva, seize their limbs and depart, proceed against them, burn intheir hearts with sorrow, let our enemies be covered with thick darkness.

english translation

a॒mISAM॑ ci॒ttaM pra॑tilo॒bhaya॑ntI gRhA॒NAGgA॑nyapve॒ pare॑hi | a॒bhi prehi॒ nirda॑ha hR॒tsu zokai॑ra॒ndhenA॒mitrA॒stama॑sA sacantAm || amISAM cittaM pratilobhayantI gRhANAGgAnyapve parehi | abhi prehi nirdaha hRtsu zokairandhenAmitrAstamasA sacantAm ||

hk transliteration

प्रेता॒ जय॑ता नर॒ इन्द्रो॑ व॒: शर्म॑ यच्छतु । उ॒ग्रा व॑: सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥ प्रेता जयता नर इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥

sanskrit

Advance, warriors, and conquer; may Indra grant you happiness, may your arms be strong, so that you may be invincible.

english translation

pretA॒ jaya॑tA nara॒ indro॑ va॒: zarma॑ yacchatu | u॒grA va॑: santu bA॒havo॑'nAdhR॒SyA yathAsa॑tha || pretA jayatA nara indro vaH zarma yacchatu | ugrA vaH santu bAhavo'nAdhRSyA yathAsatha ||

hk transliteration