Rig Veda

Progress:4.3%

रात्री॑भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् । दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब॑न्धू य॒मीर्य॒मस्य॑ बिभृया॒दजा॑मि ॥ रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन्मिमीयात् । दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य बिभृयादजामि ॥

sanskrit

(Yami speaks). To him (Yam) let every worshipper sacrifice both day and night, on him let the eye ofthe Sun repeatedly rise; (for him may) the kindred pair (day and night unite) with heaven and earth. Yama willadhere to the non- affinity of Yama.

english translation

rAtrI॑bhirasmA॒ aha॑bhirdazasye॒tsUrya॑sya॒ cakSu॒rmuhu॒runmi॑mIyAt | di॒vA pR॑thi॒vyA mi॑thu॒nA saba॑ndhU ya॒mIrya॒masya॑ bibhRyA॒dajA॑mi || rAtrIbhirasmA ahabhirdazasyetsUryasya cakSurmuhurunmimIyAt | divA pRthivyA mithunA sabandhU yamIryamasya bibhRyAdajAmi ||

hk transliteration