Rig Veda

Progress:4.6%

अ॒न्यमू॒ षु त्वं य॑म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् । तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा॑ कृणुष्व सं॒विदं॒ सुभ॑द्राम् ॥ अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् । तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥

sanskrit

(Yama speaks). Do you, Yamī, embrace another; and let another embrace you as a creeper a tree;seek his affection, let him seek you; and make a happy union.

english translation

a॒nyamU॒ Su tvaM ya॑mya॒nya u॒ tvAM pari॑ SvajAte॒ libu॑jeva vR॒kSam | tasya॑ vA॒ tvaM mana॑ i॒cchA sa vA॒ tavAdhA॑ kRNuSva saM॒vidaM॒ subha॑drAm || anyamU Su tvaM yamyanya u tvAM pari SvajAte libujeva vRkSam | tasya vA tvaM mana icchA sa vA tavAdhA kRNuSva saMvidaM subhadrAm ||

hk transliteration