Rig Veda

Progress:4.5%

न वा उ॑ ते त॒न्वा॑ त॒न्वं१॒॑ सं प॑पृच्यां पा॒पमा॑हु॒र्यः स्वसा॑रं नि॒गच्छा॑त् । अ॒न्येन॒ मत्प्र॒मुद॑: कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥ न वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात् । अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥

sanskrit

(Yama speaks). I will not unite my person n with yours; they call him who approaches a sister, a sinneṛEnjoy plural asure with some other than me; your brother, auspicious one, has no such desire.

english translation

na vA u॑ te ta॒nvA॑ ta॒nvaM1॒॑ saM pa॑pRcyAM pA॒pamA॑hu॒ryaH svasA॑raM ni॒gacchA॑t | a॒nyena॒ matpra॒muda॑: kalpayasva॒ na te॒ bhrAtA॑ subhage vaSTye॒tat || na vA u te tanvA tanvaM saM papRcyAM pApamAhuryaH svasAraM nigacchAt | anyena matpramudaH kalpayasva na te bhrAtA subhage vaSTyetat ||

hk transliteration