Rig Veda

Progress:0.1%

अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान्तम॑सो॒ ज्योति॒षागा॑त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥ अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् । अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥

sanskrit

The great fire from beginning of dawn has sprung aloft, and coming forth from the darkness has comewith radiance. Agni, the bright-bodied, as soon as born, fills all dwellings with shining light.

english translation

agre॑ bR॒hannu॒SasA॑mU॒rdhvo a॑sthAnnirjaga॒nvAntama॑so॒ jyoti॒SAgA॑t | a॒gnirbhA॒nunA॒ ruza॑tA॒ svaGga॒ A jA॒to vizvA॒ sadmA॑nyaprAH || agre bRhannuSasAmUrdhvo asthAnnirjaganvAntamaso jyotiSAgAt | agnirbhAnunA ruzatA svaGga A jAto vizvA sadmAnyaprAH ||

hk transliteration

स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु । चि॒त्रः शिशु॒: परि॒ तमां॑स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥ स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु । चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः ॥

sanskrit

When born, you, O Agni, are the embryo of heaven and earth, beautiful, borne about in the plural nts;variegated, infantine, you disperse the noctural glooms; you issue roaring loudly from the maternal (sources).

english translation

sa jA॒to garbho॑ asi॒ roda॑syo॒ragne॒ cAru॒rvibhR॑ta॒ oSa॑dhISu | ci॒traH zizu॒: pari॒ tamAM॑sya॒ktUnpra mA॒tRbhyo॒ adhi॒ kani॑kradadgAH || sa jAto garbho asi rodasyoragne cArurvibhRta oSadhISu | citraH zizuH pari tamAMsyaktUnpra mAtRbhyo adhi kanikradadgAH ||

hk transliteration

विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा॑ति तृ॒तीय॑म् । आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे॑तसो अ॒भ्य॑र्च॒न्त्यत्र॑ ॥ विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम् । आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र ॥

sanskrit

May he, who as soon as manifested is vast and wise, and thus (universally) pervading, defend (me),his third (manifestation); and when (the worshippers) ask with their mouths for his own water, animated by onepurpose, they praise him in this world.

english translation

viSNu॑ri॒tthA pa॑ra॒mama॑sya vi॒dvAJjA॒to bR॒hanna॒bhi pA॑ti tR॒tIya॑m | A॒sA yada॑sya॒ payo॒ akra॑ta॒ svaM sace॑taso a॒bhya॑rca॒ntyatra॑ || viSNuritthA paramamasya vidvAJjAto bRhannabhi pAti tRtIyam | AsA yadasya payo akrata svaM sacetaso abhyarcantyatra ||

hk transliteration

अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नै॑: । ता ईं॒ प्रत्ये॑षि॒ पुन॑र॒न्यरू॑पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता॑ ॥ अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः । ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥

sanskrit

Therefore, the genitive trices (of all things, the herbs), the cherishers (of all) with food, wait on you whoare the augmenter of food, with (sacrificial) viands; you visit them again, when they have assumed other forms,you among human beings the invoker (of the gods).

english translation

ata॑ u tvA pitu॒bhRto॒ jani॑trIrannA॒vRdhaM॒ prati॑ cara॒ntyannai॑: | tA IM॒ pratye॑Si॒ puna॑ra॒nyarU॑pA॒ asi॒ tvaM vi॒kSu mAnu॑SISu॒ hotA॑ || ata u tvA pitubhRto janitrIrannAvRdhaM prati carantyannaiH | tA IM pratyeSi punaranyarUpA asi tvaM vikSu mAnuSISu hotA ||

hk transliteration

होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश॑न्तम् । प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नाम् ॥ होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशन्तम् । प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्वग्निमतिथिं जनानाम् ॥

sanskrit

(We worship) Agni for prosperity, you, who are the invoker of the gods, the many-colouredconveyance of the saacrifice, the brilliant banner of every offering, the surpasser of every other deity in might, the guest of men.

english translation

hotA॑raM ci॒trara॑thamadhva॒rasya॑ ya॒jJasya॑yajJasya ke॒tuM ruza॑ntam | pratya॑rdhiM de॒vasya॑devasya ma॒hnA zri॒yA tva1॒॑gnimati॑thiM॒ janA॑nAm || hotAraM citrarathamadhvarasya yajJasyayajJasya ketuM ruzantam | pratyardhiM devasyadevasya mahnA zriyA tvagnimatithiM janAnAm ||

hk transliteration