Rig Veda

Progress:0.3%

होता॑रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश॑न्तम् । प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॒॑ग्निमति॑थिं॒ जना॑नाम् ॥ होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशन्तम् । प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्वग्निमतिथिं जनानाम् ॥

sanskrit

(We worship) Agni for prosperity, you, who are the invoker of the gods, the many-colouredconveyance of the saacrifice, the brilliant banner of every offering, the surpasser of every other deity in might, the guest of men.

english translation

hotA॑raM ci॒trara॑thamadhva॒rasya॑ ya॒jJasya॑yajJasya ke॒tuM ruza॑ntam | pratya॑rdhiM de॒vasya॑devasya ma॒hnA zri॒yA tva1॒॑gnimati॑thiM॒ janA॑nAm || hotAraM citrarathamadhvarasya yajJasyayajJasya ketuM ruzantam | pratyardhiM devasyadevasya mahnA zriyA tvagnimatithiM janAnAm ||

hk transliteration