Rig Veda

Progress:45.0%

उपो॒ षु शृ॑णु॒ही गिरो॒ मघ॑व॒न्मात॑था इव । य॒दा न॑: सू॒नृता॑वत॒: कर॒ आद॒र्थया॑स॒ इद्योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥ उपो षु शृणुही गिरो मघवन्मातथा इव । यदा नः सूनृतावतः कर आदर्थयास इद्योजा न्विन्द्र ते हरी ॥

sanskrit

Approach, Maghavan, and listen to our praises; be not different (from what you have hitherto been) since you have inspired us with true speech, you are solicited with it; therefore, quickly yoke your horses.

english translation

upo॒ Su zR॑Nu॒hI giro॒ magha॑va॒nmAta॑thA iva | ya॒dA na॑: sU॒nRtA॑vata॒: kara॒ Ada॒rthayA॑sa॒ idyojA॒ nvi॑ndra te॒ harI॑ || upo Su zRNuhI giro maghavanmAtathA iva | yadA naH sUnRtAvataH kara AdarthayAsa idyojA nvindra te harI ||

hk transliteration

अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत । अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥

sanskrit

(Your worshippers) have eaten the food which you had given, and have rejoiced, and have trembled through their precious (bodies); self-illuminated sages have glorified you with commendable thoughts; therefore, Indra, quickly yoke your horses.

english translation

akSa॒nnamI॑madanta॒ hyava॑ pri॒yA a॑dhUSata | asto॑Sata॒ svabhA॑navo॒ viprA॒ navi॑SThayA ma॒tI yojA॒ nvi॑ndra te॒ harI॑ || akSannamImadanta hyava priyA adhUSata | astoSata svabhAnavo viprA naviSThayA matI yojA nvindra te harI ||

hk transliteration

सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन्वन्दिषी॒महि॑ । प्र नू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑हि॒ वशाँ॒ अनु॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥ सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि । प्र नूनं पूर्णवन्धुरः स्तुतो याहि वशाँ अनु योजा न्विन्द्र ते हरी ॥

sanskrit

We praise you, Maghavan, who look benignly (upon all); thus praised by us, repair (in your car), filled with treasure, to those who desire your presence; Indra, quickly yoke your horses.

english translation

su॒saM॒dRzaM॑ tvA va॒yaM magha॑vanvandiSI॒mahi॑ | pra nU॒naM pU॒rNava॑ndhuraH stu॒to yA॑hi॒ vazA~॒ anu॒ yojA॒ nvi॑ndra te॒ harI॑ || susaMdRzaM tvA vayaM maghavanvandiSImahi | pra nUnaM pUrNavandhuraH stuto yAhi vazA~ anu yojA nvindra te harI ||

hk transliteration

स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विद॑म् । यः पात्रं॑ हारियोज॒नं पू॒र्णमि॑न्द्र॒ चिके॑तति॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥ स घा तं वृषणं रथमधि तिष्ठाति गोविदम् । यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ॥

sanskrit

May he ascend that chariot which rains (blessings), and grants cattle, and which provides the vessel filled with the mixture of Soma and grain; quickly, Indra, yoke your horses.

english translation

sa ghA॒ taM vRSa॑NaM॒ ratha॒madhi॑ tiSThAti go॒vida॑m | yaH pAtraM॑ hAriyoja॒naM pU॒rNami॑ndra॒ cike॑tati॒ yojA॒ nvi॑ndra te॒ harI॑ || sa ghA taM vRSaNaM rathamadhi tiSThAti govidam | yaH pAtraM hAriyojanaM pUrNamindra ciketati yojA nvindra te harI ||

hk transliteration

यु॒क्तस्ते॑ अस्तु॒ दक्षि॑ण उ॒त स॒व्यः श॑तक्रतो । तेन॑ जा॒यामुप॑ प्रि॒यां म॑न्दा॒नो या॒ह्यन्ध॑सो॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥ युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो । तेन जायामुप प्रियां मन्दानो याह्यन्धसो योजा न्विन्द्र ते हरी ॥

sanskrit

Performer of many (holy) acts, let your steeds be harnessed on the right and on the left, and when exhilarated by the (sacrificial) food, repair in your chariot to your beloved wife; quickly, Indra, yoke your horses.

english translation

yu॒ktaste॑ astu॒ dakSi॑Na u॒ta sa॒vyaH za॑takrato | tena॑ jA॒yAmupa॑ pri॒yAM ma॑ndA॒no yA॒hyandha॑so॒ yojA॒ nvi॑ndra te॒ harI॑ || yuktaste astu dakSiNa uta savyaH zatakrato | tena jAyAmupa priyAM mandAno yAhyandhaso yojA nvindra te harI ||

hk transliteration