Rig Veda

Progress:45.1%

सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन्वन्दिषी॒महि॑ । प्र नू॒नं पू॒र्णव॑न्धुरः स्तु॒तो या॑हि॒ वशाँ॒ अनु॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥ सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि । प्र नूनं पूर्णवन्धुरः स्तुतो याहि वशाँ अनु योजा न्विन्द्र ते हरी ॥

sanskrit

We praise you, Maghavan, who look benignly (upon all); thus praised by us, repair (in your car), filled with treasure, to those who desire your presence; Indra, quickly yoke your horses.

english translation

su॒saM॒dRzaM॑ tvA va॒yaM magha॑vanvandiSI॒mahi॑ | pra nU॒naM pU॒rNava॑ndhuraH stu॒to yA॑hi॒ vazA~॒ anu॒ yojA॒ nvi॑ndra te॒ harI॑ || susaMdRzaM tvA vayaM maghavanvandiSImahi | pra nUnaM pUrNavandhuraH stuto yAhi vazA~ anu yojA nvindra te harI ||

hk transliteration