Rig Veda

Progress:45.2%

स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विद॑म् । यः पात्रं॑ हारियोज॒नं पू॒र्णमि॑न्द्र॒ चिके॑तति॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥ स घा तं वृषणं रथमधि तिष्ठाति गोविदम् । यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ॥

sanskrit

May he ascend that chariot which rains (blessings), and grants cattle, and which provides the vessel filled with the mixture of Soma and grain; quickly, Indra, yoke your horses.

english translation

sa ghA॒ taM vRSa॑NaM॒ ratha॒madhi॑ tiSThAti go॒vida॑m | yaH pAtraM॑ hAriyoja॒naM pU॒rNami॑ndra॒ cike॑tati॒ yojA॒ nvi॑ndra te॒ harI॑ || sa ghA taM vRSaNaM rathamadhi tiSThAti govidam | yaH pAtraM hAriyojanaM pUrNamindra ciketati yojA nvindra te harI ||

hk transliteration