Rig Veda

Progress:45.0%

उपो॒ षु शृ॑णु॒ही गिरो॒ मघ॑व॒न्मात॑था इव । य॒दा न॑: सू॒नृता॑वत॒: कर॒ आद॒र्थया॑स॒ इद्योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥ उपो षु शृणुही गिरो मघवन्मातथा इव । यदा नः सूनृतावतः कर आदर्थयास इद्योजा न्विन्द्र ते हरी ॥

sanskrit

Approach, Maghavan, and listen to our praises; be not different (from what you have hitherto been) since you have inspired us with true speech, you are solicited with it; therefore, quickly yoke your horses.

english translation

upo॒ Su zR॑Nu॒hI giro॒ magha॑va॒nmAta॑thA iva | ya॒dA na॑: sU॒nRtA॑vata॒: kara॒ Ada॒rthayA॑sa॒ idyojA॒ nvi॑ndra te॒ harI॑ || upo Su zRNuhI giro maghavanmAtathA iva | yadA naH sUnRtAvataH kara AdarthayAsa idyojA nvindra te harI ||

hk transliteration