Rig Veda

Progress:34.8%

अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं१॒॑ रणा॑य । वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥ अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय । वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः ॥

sanskrit

For that Indra, verily Tvaṣṭā sharpened the well-acting, sure-aimed thunderbolt for the battle, with which fatal (weapon) the foe-subduing and mighty sovereign severed the limbs of Vṛtra.

english translation

a॒smA idu॒ tvaSTA॑ takSa॒dvajraM॒ svapa॑stamaM sva॒ryaM1॒॑ raNA॑ya | vR॒trasya॑ cidvi॒dadyena॒ marma॑ tu॒jannIzA॑nastuja॒tA ki॑ye॒dhAH || asmA idu tvaSTA takSadvajraM svapastamaM svaryaM raNAya | vRtrasya cidvidadyena marma tujannIzAnastujatA kiyedhAH ||

hk transliteration

अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वाञ्चार्वन्ना॑ । मु॒षा॒यद्विष्णु॑: पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥ अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना । मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता ॥

sanskrit

Quickly quaffing the libations, and devouring the grateful viands (presented) at the three (daily) sacrifices which are dedicated to the creator (of the world), he, the pervadere of the universe, stole the ripe (treasures of the asuras); the vanquisher (of his foes), the hurler of the thunderbolt, encountering pierced the cloud.

english translation

a॒syedu॑ mA॒tuH sava॑neSu sa॒dyo ma॒haH pi॒tuM pa॑pi॒vAJcArvannA॑ | mu॒SA॒yadviSNu॑: paca॒taM sahI॑yA॒nvidhya॑dvarA॒haM ti॒ro adri॒mastA॑ || asyedu mAtuH savaneSu sadyo mahaH pituM papivAJcArvannA | muSAyadviSNuH pacataM sahIyAnvidhyadvarAhaM tiro adrimastA ||

hk transliteration

अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः । परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥ अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः । परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥

sanskrit

To that Indra the women, the wives of the gods, addressed their hymns, on the destruction of Ahi; he encompasses the extensive heaven and earth; they two do not surpass your vastness.

english translation

a॒smA idu॒ gnAzci॑dde॒vapa॑tnI॒rindrA॑yA॒rkama॑hi॒hatya॑ UvuH | pari॒ dyAvA॑pRthi॒vI ja॑bhra u॒rvI nAsya॒ te ma॑hi॒mAnaM॒ pari॑ STaH || asmA idu gnAzciddevapatnIrindrAyArkamahihatya UvuH | pari dyAvApRthivI jabhra urvI nAsya te mahimAnaM pari STaH ||

hk transliteration

अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । स्व॒राळिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥ अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात् । स्वराळिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥

sanskrit

His magnitude verily exceeds that of the heaven, and earth and sky; Indra, self-irradiating in his dwelling, equal to every exploit, engaged with no unworthy foe, and killed in conflict, calls to battle.

english translation

a॒syede॒va pra ri॑rice mahi॒tvaM di॒vaspR॑thi॒vyAH parya॒ntari॑kSAt | sva॒rALindro॒ dama॒ A vi॒zvagU॑rtaH sva॒rirama॑tro vavakSe॒ raNA॑ya || asyedeva pra ririce mahitvaM divaspRthivyAH paryantarikSAt | svarALindro dama A vizvagUrtaH svariramatro vavakSe raNAya ||

hk transliteration

अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्र॑: । गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥ अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः । गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥

sanskrit

Indra, by his vigour, cut to pieces with his thunderbolt Vṛtra, the absorber (of moisture), and set free the preserving waters, like cows (recovered from thieves); and, consentient (to the wishes)of the giver of the oblation, (grants him) food.

english translation

a॒syede॒va zava॑sA zu॒SantaM॒ vi vR॑zca॒dvajre॑Na vR॒tramindra॑: | gA na vrA॒NA a॒vanI॑ramuJcada॒bhi zravo॑ dA॒vane॒ sace॑tAH || asyedeva zavasA zuSantaM vi vRzcadvajreNa vRtramindraH | gA na vrANA avanIramuJcadabhi zravo dAvane sacetAH ||

hk transliteration