Rig Veda

Progress:34.8%

अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं१॒॑ रणा॑य । वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥ अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय । वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः ॥

sanskrit

For that Indra, verily Tvaṣṭā sharpened the well-acting, sure-aimed thunderbolt for the battle, with which fatal (weapon) the foe-subduing and mighty sovereign severed the limbs of Vṛtra.

english translation

a॒smA idu॒ tvaSTA॑ takSa॒dvajraM॒ svapa॑stamaM sva॒ryaM1॒॑ raNA॑ya | vR॒trasya॑ cidvi॒dadyena॒ marma॑ tu॒jannIzA॑nastuja॒tA ki॑ye॒dhAH || asmA idu tvaSTA takSadvajraM svapastamaM svaryaM raNAya | vRtrasya cidvidadyena marma tujannIzAnastujatA kiyedhAH ||

hk transliteration