Rig Veda

Progress:34.7%

अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒३॒॑ सम॑ञ्जे । वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥ अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे । वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥

sanskrit

To propitiate that Indra for the sake of food, I combinepraise with utterance, as (a man harnesses) a horse (to a car), in order to celebrate the heroic, munificent, and food-conferring Indra, the destroyer of the cities (of the asuras).

english translation

a॒smA idu॒ sapti॑miva zrava॒syendrA॑yA॒rkaM ju॒hvA॒3॒॑ sama॑Jje | vI॒raM dA॒nauka॑saM va॒ndadhyai॑ pu॒rAM gU॒rtazra॑vasaM da॒rmANa॑m || asmA idu saptimiva zravasyendrAyArkaM juhvA samaJje | vIraM dAnaukasaM vandadhyai purAM gUrtazravasaM darmANam ||

hk transliteration