Rig Veda

Progress:34.5%

अ॒स्मा इदु॒ प्र त॒वसे॑ तु॒राय॒ प्रयो॒ न ह॑र्मि॒ स्तोमं॒ माहि॑नाय । ऋची॑षमा॒याध्रि॑गव॒ ओह॒मिन्द्रा॑य॒ ब्रह्मा॑णि रा॒तत॑मा ॥ अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय । ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥

sanskrit

I offer adoration to that powerful, rapid, mighty, praise-meriting, and unobstructed Indra; adoration that is acceptable, and oblations that are grateful, as food (to a hungry man).

english translation

a॒smA idu॒ pra ta॒vase॑ tu॒rAya॒ prayo॒ na ha॑rmi॒ stomaM॒ mAhi॑nAya | RcI॑SamA॒yAdhri॑gava॒ oha॒mindrA॑ya॒ brahmA॑Ni rA॒tata॑mA || asmA idu pra tavase turAya prayo na harmi stomaM mAhinAya | RcISamAyAdhrigava ohamindrAya brahmANi rAtatamA ||

hk transliteration

अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि॒ भरा॑म्याङ्गू॒षं बाधे॑ सुवृ॒क्ति । इन्द्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयन्त ॥ अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति । इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥

sanskrit

I offer (oblations, acceptable as) food (to the hungry), to that Indra; I raise (to him) exclamations that may be of efficacy in discomfiting (my foe); others (also) worship Indra, the ancient lord, in heart, in mind, and in understanding.

english translation

a॒smA idu॒ praya॑ iva॒ pra yaM॑si॒ bharA॑myAGgU॒SaM bAdhe॑ suvR॒kti | indrA॑ya hR॒dA mana॑sA manI॒SA pra॒tnAya॒ patye॒ dhiyo॑ marjayanta || asmA idu praya iva pra yaMsi bharAmyAGgUSaM bAdhe suvRkti | indrAya hRdA manasA manISA pratnAya patye dhiyo marjayanta ||

hk transliteration

अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्ये॑न । मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभि॑: सू॒रिं वा॑वृ॒धध्यै॑ ॥ अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन । मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥

sanskrit

I offer with my mouth a loud acclamation, with powerful and pure words of praise, to exalt him who is the type (of all), the giver (of good things), the great, the wise.

english translation

a॒smA idu॒ tyamu॑pa॒maM sva॒rSAM bharA॑myAGgU॒SamA॒sye॑na | maMhi॑STha॒maccho॑ktibhirmatI॒nAM su॑vR॒ktibhi॑: sU॒riM vA॑vR॒dhadhyai॑ || asmA idu tyamupamaM svarSAM bharAmyAGgUSamAsyena | maMhiSThamacchoktibhirmatInAM suvRktibhiH sUriM vAvRdhadhyai ||

hk transliteration

अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे॑व॒ तत्सि॑नाय । गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्तीन्द्रा॑य विश्वमि॒न्वं मेधि॑राय ॥ अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय । गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥

sanskrit

I prepare praises fo rhim, as a carpenter constructs a car, (that the driver) may thence (obtain) food; praises well deserved, to him who is entitled to commendation, and excellent oblations to the wise Indra.

english translation

a॒smA idu॒ stomaM॒ saM hi॑nomi॒ rathaM॒ na taSTe॑va॒ tatsi॑nAya | gira॑zca॒ girvA॑hase suvR॒ktIndrA॑ya vizvami॒nvaM medhi॑rAya || asmA idu stomaM saM hinomi rathaM na taSTeva tatsinAya | girazca girvAhase suvRktIndrAya vizvaminvaM medhirAya ||

hk transliteration

अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒३॒॑ सम॑ञ्जे । वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥ अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे । वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥

sanskrit

To propitiate that Indra for the sake of food, I combinepraise with utterance, as (a man harnesses) a horse (to a car), in order to celebrate the heroic, munificent, and food-conferring Indra, the destroyer of the cities (of the asuras).

english translation

a॒smA idu॒ sapti॑miva zrava॒syendrA॑yA॒rkaM ju॒hvA॒3॒॑ sama॑Jje | vI॒raM dA॒nauka॑saM va॒ndadhyai॑ pu॒rAM gU॒rtazra॑vasaM da॒rmANa॑m || asmA idu saptimiva zravasyendrAyArkaM juhvA samaJje | vIraM dAnaukasaM vandadhyai purAM gUrtazravasaM darmANam ||

hk transliteration