Rig Veda

Progress:34.6%

अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्ये॑न । मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभि॑: सू॒रिं वा॑वृ॒धध्यै॑ ॥ अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन । मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥

sanskrit

I offer with my mouth a loud acclamation, with powerful and pure words of praise, to exalt him who is the type (of all), the giver (of good things), the great, the wise.

english translation

a॒smA idu॒ tyamu॑pa॒maM sva॒rSAM bharA॑myAGgU॒SamA॒sye॑na | maMhi॑STha॒maccho॑ktibhirmatI॒nAM su॑vR॒ktibhi॑: sU॒riM vA॑vR॒dhadhyai॑ || asmA idu tyamupamaM svarSAM bharAmyAGgUSamAsyena | maMhiSThamacchoktibhirmatInAM suvRktibhiH sUriM vAvRdhadhyai ||

hk transliteration