Rig Veda

Progress:33.9%

व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये त्वे विश्वे॑ अ॒मृता॑ मादयन्ते । वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां स्थूणे॑व॒ जनाँ॑ उप॒मिद्य॑यन्थ ॥ वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते । वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनाँ उपमिद्ययन्थ ॥

sanskrit

Whatever other fires there may be, they are but ramifications, Agni, of you; but they all rejoice, being immortal in you; you, Vaiśvānara, are the navel of men, and suppor tthem like a deep-plural nted column.

english translation

va॒yA ida॑gne a॒gnaya॑ste a॒nye tve vizve॑ a॒mRtA॑ mAdayante | vaizvA॑nara॒ nAbhi॑rasi kSitI॒nAM sthUNe॑va॒ janA~॑ upa॒midya॑yantha || vayA idagne agnayaste anye tve vizve amRtA mAdayante | vaizvAnara nAbhirasi kSitInAM sthUNeva janA~ upamidyayantha ||

hk transliteration

मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या अथा॑भवदर॒ती रोद॑स्योः । तं त्वा॑ दे॒वासो॑ऽजनयन्त दे॒वं वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ॥ मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः । तं त्वा देवासोऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय ॥

sanskrit

Agni, the head of heaven, the navel of earth, became the ruler over both earth and heaven; all the gods engendered you, Vaiśvānara, in the form of light, for the venerable sage.

english translation

mU॒rdhA di॒vo nAbhi॑ra॒gniH pR॑thi॒vyA athA॑bhavadara॒tI roda॑syoH | taM tvA॑ de॒vAso॑'janayanta de॒vaM vaizvA॑nara॒ jyoti॒ridAryA॑ya || mUrdhA divo nAbhiragniH pRthivyA athAbhavadaratI rodasyoH | taM tvA devAso'janayanta devaM vaizvAnara jyotiridAryAya ||

hk transliteration

आ सूर्ये॒ न र॒श्मयो॑ ध्रु॒वासो॑ वैश्वान॒रे द॑धिरे॒ऽग्ना वसू॑नि । या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा॑ ॥ आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरेऽग्ना वसूनि । या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा ॥

sanskrit

Treasures were deposited in the Agni, Vaiśvānara, like the permanent rays (of light) in the sun; you are the sovereign of all the treasures that exist in the mountains, in the herbs, in the waters, or amongst men.

english translation

A sUrye॒ na ra॒zmayo॑ dhru॒vAso॑ vaizvAna॒re da॑dhire॒'gnA vasU॑ni | yA parva॑te॒SvoSa॑dhISva॒psu yA mAnu॑Se॒Svasi॒ tasya॒ rAjA॑ || A sUrye na razmayo dhruvAso vaizvAnare dadhire'gnA vasUni | yA parvateSvoSadhISvapsu yA mAnuSeSvasi tasya rAjA ||

hk transliteration

बृ॒ह॒ती इ॑व सू॒नवे॒ रोद॑सी॒ गिरो॒ होता॑ मनु॒ष्यो॒३॒॑ न दक्ष॑: । स्व॑र्वते स॒त्यशु॑ष्माय पू॒र्वीर्वै॑श्वान॒राय॒ नृत॑माय य॒ह्वीः ॥ बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः । स्वर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नृतमाय यह्वीः ॥

sanskrit

Heaven and earth expanded as it were for their son. The experienced sacrificer recites, like a bard, many ancient and copious praises addressed to the graceful-moving, truly-vigorous, and all-guiding Vaiśvānara.

english translation

bR॒ha॒tI i॑va sU॒nave॒ roda॑sI॒ giro॒ hotA॑ manu॒Syo॒3॒॑ na dakSa॑: | sva॑rvate sa॒tyazu॑SmAya pU॒rvIrvai॑zvAna॒rAya॒ nRta॑mAya ya॒hvIH || bRhatI iva sUnave rodasI giro hotA manuSyo na dakSaH | svarvate satyazuSmAya pUrvIrvaizvAnarAya nRtamAya yahvIH ||

hk transliteration

दि॒वश्चि॑त्ते बृह॒तो जा॑तवेदो॒ वैश्वा॑नर॒ प्र रि॑रिचे महि॒त्वम् । राजा॑ कृष्टी॒नाम॑सि॒ मानु॑षीणां यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥ दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् । राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ ॥

sanskrit

Vaiśvānara, who knows all that are born, your magnitude has exceeded that of the spacious heaven; you are the monarch of manu-descended men; you have regained for the gods in battle, the wealth (carries off by the asuras).

english translation

di॒vazci॑tte bRha॒to jA॑tavedo॒ vaizvA॑nara॒ pra ri॑rice mahi॒tvam | rAjA॑ kRSTI॒nAma॑si॒ mAnu॑SINAM yu॒dhA de॒vebhyo॒ vari॑vazcakartha || divazcitte bRhato jAtavedo vaizvAnara pra ririce mahitvam | rAjA kRSTInAmasi mAnuSINAM yudhA devebhyo varivazcakartha ||

hk transliteration