Rig Veda

Progress:34.0%

मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या अथा॑भवदर॒ती रोद॑स्योः । तं त्वा॑ दे॒वासो॑ऽजनयन्त दे॒वं वैश्वा॑नर॒ ज्योति॒रिदार्या॑य ॥ मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः । तं त्वा देवासोऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय ॥

sanskrit

Agni, the head of heaven, the navel of earth, became the ruler over both earth and heaven; all the gods engendered you, Vaiśvānara, in the form of light, for the venerable sage.

english translation

mU॒rdhA di॒vo nAbhi॑ra॒gniH pR॑thi॒vyA athA॑bhavadara॒tI roda॑syoH | taM tvA॑ de॒vAso॑'janayanta de॒vaM vaizvA॑nara॒ jyoti॒ridAryA॑ya || mUrdhA divo nAbhiragniH pRthivyA athAbhavadaratI rodasyoH | taM tvA devAso'janayanta devaM vaizvAnara jyotiridAryAya ||

hk transliteration