Rig Veda

Progress:34.2%

प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यं पू॒रवो॑ वृत्र॒हणं॒ सच॑न्ते । वै॒श्वा॒न॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ अधू॑नो॒त्काष्ठा॒ अव॒ शम्ब॑रं भेत् ॥ प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते । वैश्वानरो दस्युमग्निर्जघन्वाँ अधूनोत्काष्ठा अव शम्बरं भेत् ॥

sanskrit

I extol the greatness of that showerer of rain whom men celebrate as the slayer of Vṛtra; the Agni, Vaiśvānara, slew the stealer (of the waters) and sent them down (upon earth), and clove the (obstructing) cloud.

english translation

pra nU ma॑hi॒tvaM vR॑Sa॒bhasya॑ vocaM॒ yaM pU॒ravo॑ vRtra॒haNaM॒ saca॑nte | vai॒zvA॒na॒ro dasyu॑ma॒gnirja॑gha॒nvA~ adhU॑no॒tkASThA॒ ava॒ zamba॑raM bhet || pra nU mahitvaM vRSabhasya vocaM yaM pUravo vRtrahaNaM sacante | vaizvAnaro dasyumagnirjaghanvA~ adhUnotkASThA ava zambaraM bhet ||

hk transliteration

वै॒श्वा॒न॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा॑जेषु यज॒तो वि॒भावा॑ । शा॒त॒व॒ने॒ये श॒तिनी॑भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ॥ वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा । शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान् ॥

sanskrit

Vaiśvānara by his magnitude is all men, and is to be worshipped as the diffuser of manifold light in offerings of nutritious viands; Agni, the speaker of truth, praises with many commendations Puruṇītha, the son of Śātavani.

english translation

vai॒zvA॒na॒ro ma॑hi॒mnA vi॒zvakR॑STirbha॒radvA॑jeSu yaja॒to vi॒bhAvA॑ | zA॒ta॒va॒ne॒ye za॒tinI॑bhira॒gniH pu॑ruNI॒the ja॑rate sU॒nRtA॑vAn || vaizvAnaro mahimnA vizvakRSTirbharadvAjeSu yajato vibhAvA | zAtavaneye zatinIbhiragniH puruNIthe jarate sUnRtAvAn ||

hk transliteration