Rig Veda

Progress:34.2%

वै॒श्वा॒न॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा॑जेषु यज॒तो वि॒भावा॑ । शा॒त॒व॒ने॒ये श॒तिनी॑भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ॥ वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा । शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान् ॥

sanskrit

Vaiśvānara by his magnitude is all men, and is to be worshipped as the diffuser of manifold light in offerings of nutritious viands; Agni, the speaker of truth, praises with many commendations Puruṇītha, the son of Śātavani.

english translation

vai॒zvA॒na॒ro ma॑hi॒mnA vi॒zvakR॑STirbha॒radvA॑jeSu yaja॒to vi॒bhAvA॑ | zA॒ta॒va॒ne॒ye za॒tinI॑bhira॒gniH pu॑ruNI॒the ja॑rate sU॒nRtA॑vAn || vaizvAnaro mahimnA vizvakRSTirbharadvAjeSu yajato vibhAvA | zAtavaneye zatinIbhiragniH puruNIthe jarate sUnRtAvAn ||

hk transliteration