Rig Veda

Progress:34.2%

प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यं पू॒रवो॑ वृत्र॒हणं॒ सच॑न्ते । वै॒श्वा॒न॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ अधू॑नो॒त्काष्ठा॒ अव॒ शम्ब॑रं भेत् ॥ प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते । वैश्वानरो दस्युमग्निर्जघन्वाँ अधूनोत्काष्ठा अव शम्बरं भेत् ॥

sanskrit

I extol the greatness of that showerer of rain whom men celebrate as the slayer of Vṛtra; the Agni, Vaiśvānara, slew the stealer (of the waters) and sent them down (upon earth), and clove the (obstructing) cloud.

english translation

pra nU ma॑hi॒tvaM vR॑Sa॒bhasya॑ vocaM॒ yaM pU॒ravo॑ vRtra॒haNaM॒ saca॑nte | vai॒zvA॒na॒ro dasyu॑ma॒gnirja॑gha॒nvA~ adhU॑no॒tkASThA॒ ava॒ zamba॑raM bhet || pra nU mahitvaM vRSabhasya vocaM yaM pUravo vRtrahaNaM sacante | vaizvAnaro dasyumagnirjaghanvA~ adhUnotkASThA ava zambaraM bhet ||

hk transliteration