Rig Veda

Progress:34.3%

वह्निं॑ य॒शसं॑ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं॑ दू॒तं स॒द्योअ॑र्थम् । द्वि॒जन्मा॑नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द्भृग॑वे मात॒रिश्वा॑ ॥ वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् । द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा ॥

sanskrit

Mātariśvan brought, as a friend, to Bhṛgu, the celebrated Vahni, the illuminato of sacrifices, the careful protector (of his votaries), the swift-moving messenger (of the gods), the offspring of two parents, (to be to him) as it were a precious treasure.

english translation

vahniM॑ ya॒zasaM॑ vi॒datha॑sya ke॒tuM su॑prA॒vyaM॑ dU॒taM sa॒dyoa॑rtham | dvi॒janmA॑naM ra॒yimi॑va praza॒staM rA॒tiM bha॑ra॒dbhRga॑ve mAta॒rizvA॑ || vahniM yazasaM vidathasya ketuM suprAvyaM dUtaM sadyoartham | dvijanmAnaM rayimiva prazastaM rAtiM bharadbhRgave mAtarizvA ||

hk transliteration