Rig Veda

Progress:20.7%

ति॒स्रो द्याव॑: सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् । आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥ तिस्रो द्यावः सवितुर्द्वा उपस्थाँ एका यमस्य भुवने विराषाट् । आणिं न रथ्यममृताधि तस्थुरिह ब्रवीतु य उ तच्चिकेतत् ॥

sanskrit

Three are the spheres; two are in the proximity of Savitā, one leads men to the dwelling of Yama. The immortal (luminaries) depend upon Savitā as a car upon the pin of the axle; let him who knows (the greatness of Savitā) declare it.

english translation

ti॒sro dyAva॑: savi॒turdvA u॒pasthA~॒ ekA॑ ya॒masya॒ bhuva॑ne virA॒SAT | A॒NiM na rathya॑ma॒mRtAdhi॑ tasthuri॒ha bra॑vItu॒ ya u॒ taccike॑tat || tisro dyAvaH saviturdvA upasthA~ ekA yamasya bhuvane virASAT | ANiM na rathyamamRtAdhi tasthuriha bravItu ya u tacciketat ||

hk transliteration

वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः । क्वे॒३॒॑दानीं॒ सूर्य॒: कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥ वि सुपर्णो अन्तरिक्षाण्यख्यद्गभीरवेपा असुरः सुनीथः । क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान ॥

sanskrit

Suparṇa, (the solar ray), deep-quivering, life-bestowing, well-directed, has illuminated the three regions. Where now is Sūrya Who knows to what sphere his rays have extended?

english translation

vi su॑pa॒rNo a॒ntari॑kSANyakhyadgabhI॒rave॑pA॒ asu॑raH sunI॒thaH | kve॒3॒॑dAnIM॒ sUrya॒: kazci॑keta kata॒mAM dyAM ra॒zmira॒syA ta॑tAna || vi suparNo antarikSANyakhyadgabhIravepA asuraH sunIthaH | kvedAnIM sUryaH kazciketa katamAM dyAM razmirasyA tatAna ||

hk transliteration

अ॒ष्टौ व्य॑ख्यत्क॒कुभ॑: पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् । हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥ अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून् । हिरण्याक्षः सविता देव आगाद्दधद्रत्ना दाशुषे वार्याणि ॥

sanskrit

He has lighted up the eight points of the horizon, the three regions of living beings, the seven rivers; may the golden-eyes Savitā come hither, bestowing upon the offerer of the oblation desirable riches.

english translation

a॒STau vya॑khyatka॒kubha॑: pRthi॒vyAstrI dhanva॒ yoja॑nA sa॒pta sindhU॑n | hi॒ra॒NyA॒kSaH sa॑vi॒tA de॒va AgA॒ddadha॒dratnA॑ dA॒zuSe॒ vAryA॑Ni || aSTau vyakhyatkakubhaH pRthivyAstrI dhanva yojanA sapta sindhUn | hiraNyAkSaH savitA deva AgAddadhadratnA dAzuSe vAryANi ||

hk transliteration

हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते । अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥ हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते । अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ॥

sanskrit

The gold-handed, all-beholding, Savitā travels between the two regions of heaven and earth, dispels diseases, approaches the sun, and overspreads the sky with gloom, alternating radiance.

english translation

hira॑NyapANiH savi॒tA vica॑rSaNiru॒bhe dyAvA॑pRthi॒vI a॒ntarI॑yate | apAmI॑vAM॒ bAdha॑te॒ veti॒ sUrya॑ma॒bhi kR॒SNena॒ raja॑sA॒ dyAmR॑Noti || hiraNyapANiH savitA vicarSaNirubhe dyAvApRthivI antarIyate | apAmIvAM bAdhate veti sUryamabhi kRSNena rajasA dyAmRNoti ||

hk transliteration

हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् । अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥ हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाँ यात्वर्वाङ् । अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः ॥

sanskrit

May the golden-handed, life-bestowing, well-guiding, exhilarating, and affluent Savitā, be present (at the sacrifice); for the deity, if worshipped in the evening, it at hand, driving away rākṣas and yātudhānas.

english translation

hira॑Nyahasto॒ asu॑raH sunI॒thaH su॑mRLI॒kaH svavA~॑ yAtva॒rvAG | a॒pa॒sedha॑nra॒kSaso॑ yAtu॒dhAnA॒nasthA॑dde॒vaH pra॑tido॒SaM gR॑NA॒naH || hiraNyahasto asuraH sunIthaH sumRLIkaH svavA~ yAtvarvAG | apasedhanrakSaso yAtudhAnAnasthAddevaH pratidoSaM gRNAnaH ||

hk transliteration