Rig Veda

Progress:20.9%

हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् । अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥ हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववाँ यात्वर्वाङ् । अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः ॥

sanskrit

May the golden-handed, life-bestowing, well-guiding, exhilarating, and affluent Savitā, be present (at the sacrifice); for the deity, if worshipped in the evening, it at hand, driving away rākṣas and yātudhānas.

english translation

hira॑Nyahasto॒ asu॑raH sunI॒thaH su॑mRLI॒kaH svavA~॑ yAtva॒rvAG | a॒pa॒sedha॑nra॒kSaso॑ yAtu॒dhAnA॒nasthA॑dde॒vaH pra॑tido॒SaM gR॑NA॒naH || hiraNyahasto asuraH sunIthaH sumRLIkaH svavA~ yAtvarvAG | apasedhanrakSaso yAtudhAnAnasthAddevaH pratidoSaM gRNAnaH ||

hk transliteration