Rig Veda

Progress:20.5%

ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से । ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥ ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे । ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारमूतये ॥

sanskrit

Invoke Agni first, for protection: I invoke for protection, Mitra and Varuṇa; invoke Night, who brings rest to the world; invoke the divine Savitā for my preservation.

english translation

hvayA॑mya॒gniM pra॑tha॒maM sva॒staye॒ hvayA॑mi mi॒trAvaru॑NAvi॒hAva॑se | hvayA॑mi॒ rAtrIM॒ jaga॑to ni॒veza॑nIM॒ hvayA॑mi de॒vaM sa॑vi॒tAra॑mU॒taye॑ || hvayAmyagniM prathamaM svastaye hvayAmi mitrAvaruNAvihAvase | hvayAmi rAtrIM jagato nivezanIM hvayAmi devaM savitAramUtaye ||

hk transliteration

आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥

sanskrit

Revolving through the darkened firmament, arousing mortal and immortal, the divine Savitā travels in his golden chariot, beholding the (several) worlds.

english translation

A kR॒SNena॒ raja॑sA॒ varta॑mAno nive॒zaya॑nna॒mRtaM॒ martyaM॑ ca | hi॒ra॒Nyaye॑na savi॒tA rathe॒nA de॒vo yA॑ti॒ bhuva॑nAni॒ pazya॑n || A kRSNena rajasA vartamAno nivezayannamRtaM martyaM ca | hiraNyayena savitA rathenA devo yAti bhuvanAni pazyan ||

hk transliteration

याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् । आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥ याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् । आ देवो याति सविता परावतोऽप विश्वा दुरिता बाधमानः ॥

sanskrit

The divine Savitā travels by an upward and by a downward path; deserving adoration, he journeys with two white horses; he comes hither from a distance, removing all sins.

english translation

yAti॑ de॒vaH pra॒vatA॒ yAtyu॒dvatA॒ yAti॑ zu॒bhrAbhyAM॑ yaja॒to hari॑bhyAm | A de॒vo yA॑ti savi॒tA pa॑rA॒vato'pa॒ vizvA॑ duri॒tA bAdha॑mAnaH || yAti devaH pravatA yAtyudvatA yAti zubhrAbhyAM yajato haribhyAm | A devo yAti savitA parAvato'pa vizvA duritA bAdhamAnaH ||

hk transliteration

अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म् । आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥ अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् । आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥

sanskrit

The many-rayed adorable Savitā, having power (to disperse) darkness from the world, has mounted his nigh-standing chariot, decorated with many kinds of golden ornaments, and furnished with golden yokes.

english translation

a॒bhIvR॑taM॒ kRza॑nairvi॒zvarU॑paM॒ hira॑NyazamyaM yaja॒to bR॒hanta॑m | AsthA॒drathaM॑ savi॒tA ci॒trabhA॑nuH kR॒SNA rajAM॑si॒ tavi॑SIM॒ dadhA॑naH || abhIvRtaM kRzanairvizvarUpaM hiraNyazamyaM yajato bRhantam | AsthAdrathaM savitA citrabhAnuH kRSNA rajAMsi taviSIM dadhAnaH ||

hk transliteration

वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः । शश्व॒द्विश॑: सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥ वि जनाञ्छ्यावाः शितिपादो अख्यन्रथं हिरण्यप्रउगं वहन्तः । शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥

sanskrit

His white-footed coursers, harnessed to his car with a golden yoke, have manifested light to manking. Men and all the regions are ever in the presence of divine Savitā.

english translation

vi janA॑JchyA॒vAH zi॑ti॒pAdo॑ akhya॒nrathaM॒ hira॑NyapraugaM॒ vaha॑ntaH | zazva॒dviza॑: savi॒turdaivya॑syo॒pasthe॒ vizvA॒ bhuva॑nAni tasthuH || vi janAJchyAvAH zitipAdo akhyanrathaM hiraNyapraugaM vahantaH | zazvadvizaH saviturdaivyasyopasthe vizvA bhuvanAni tasthuH ||

hk transliteration