Rig Veda

Progress:20.4%

आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना । प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥ आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना । प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥

sanskrit

Come, Nāsatyas, with the thrice eleven divinities; come, Aśvins, to drink the oblation prolong our lives, efface our faults, restrain our enemies, and be ever with us.

english translation

A nA॑satyA tri॒bhire॑kAda॒zairi॒ha de॒vebhi॑ryAtaM madhu॒peya॑mazvinA | prAyu॒stAri॑STaM॒ nI rapAM॑si mRkSataM॒ sedha॑taM॒ dveSo॒ bhava॑taM sacA॒bhuvA॑ || A nAsatyA tribhirekAdazairiha devebhiryAtaM madhupeyamazvinA | prAyustAriSTaM nI rapAMsi mRkSataM sedhataM dveSo bhavataM sacAbhuvA ||

hk transliteration

आ नो॑ अश्विना त्रि॒वृता॒ रथे॑ना॒र्वाञ्चं॑ र॒यिं व॑हतं सु॒वीर॑म् । शृ॒ण्वन्ता॑ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥ आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् । शृण्वन्ता वामवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥

sanskrit

Borne in your car that traverses the three worlds, bring to us Aśvins, present affluence, attended by (male) progeny; I call upon you both, listening to me, for protection; be to us for vigour in battle.

english translation

A no॑ azvinA tri॒vRtA॒ rathe॑nA॒rvAJcaM॑ ra॒yiM va॑hataM su॒vIra॑m | zR॒NvantA॑ vA॒mava॑se johavImi vR॒dhe ca॑ no bhavataM॒ vAja॑sAtau || A no azvinA trivRtA rathenArvAJcaM rayiM vahataM suvIram | zRNvantA vAmavase johavImi vRdhe ca no bhavataM vAjasAtau ||

hk transliteration