Rig Veda

Progress:20.1%

त्रिर्नो॑ अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः । ओ॒मानं॑ शं॒योर्मम॑काय सू॒नव॑ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ॥ त्रिर्नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिरु दत्तमद्भ्यः । ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहतं शुभस्पती ॥

sanskrit

Thrice grant us, Aśvins, the medicaments of heaven, and those of earth, and those of the firmament; give to my son the prosperity of Śamyu; cherishers of wholesome (herbs), preserve the well-being of the three humours (of the body).

english translation

trirno॑ azvinA di॒vyAni॑ bheSa॒jA triH pArthi॑vAni॒ triru॑ dattama॒dbhyaH | o॒mAnaM॑ zaM॒yormama॑kAya sU॒nava॑ tri॒dhAtu॒ zarma॑ vahataM zubhaspatI || trirno azvinA divyAni bheSajA triH pArthivAni triru dattamadbhyaH | omAnaM zaMyormamakAya sUnave tridhAtu zarma vahataM zubhaspatI ||

hk transliteration

त्रिर्नो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम् । ति॒स्रो ना॑सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वात॒: स्वस॑राणि गच्छतम् ॥ त्रिर्नो अश्विना यजता दिवेदिवे परि त्रिधातु पृथिवीमशायतम् । तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥

sanskrit

Aśvins, who are to be thrice worshipped, day by day, repose on the triple (couch of) sacred grass upon the earth, (that form the altar); car-borne Nāsatyas, repair from afar to the threefold (plural ce of sacrifice), as the vital air to (living) bodies.

english translation

trirno॑ azvinA yaja॒tA di॒vedi॑ve॒ pari॑ tri॒dhAtu॑ pRthi॒vIma॑zAyatam | ti॒sro nA॑satyA rathyA parA॒vata॑ A॒tmeva॒ vAta॒: svasa॑rANi gacchatam || trirno azvinA yajatA divedive pari tridhAtu pRthivImazAyatam | tisro nAsatyA rathyA parAvata Atmeva vAtaH svasarANi gacchatam ||

hk transliteration

त्रिर॑श्विना॒ सिन्धु॑भिः स॒प्तमा॑तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तम् । ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं॑ रक्षेथे॒ द्युभि॑र॒क्तुभि॑र्हि॒तम् ॥ त्रिरश्विना सिन्धुभिः सप्तमातृभिस्त्रय आहावास्त्रेधा हविष्कृतम् । तिस्रः पृथिवीरुपरि प्रवा दिवो नाकं रक्षेथे द्युभिरक्तुभिर्हितम् ॥

sanskrit

Come, Aśvins, thrice with the seven mother-sttreams; the three rivers are ready; the triple oblation is prepared; rising above the three worlds, you defend the sun in the sky, who is established for both night and day.

english translation

trira॑zvinA॒ sindhu॑bhiH sa॒ptamA॑tRbhi॒straya॑ AhA॒vAstre॒dhA ha॒viSkR॒tam | ti॒sraH pR॑thi॒vIru॒pari॑ pra॒vA di॒vo nAkaM॑ rakSethe॒ dyubhi॑ra॒ktubhi॑rhi॒tam || trirazvinA sindhubhiH saptamAtRbhistraya AhAvAstredhA haviSkRtam | tisraH pRthivIrupari pravA divo nAkaM rakSethe dyubhiraktubhirhitam ||

hk transliteration

क्व१॒॑ त्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ क्व१॒॑ त्रयो॑ व॒न्धुरो॒ ये सनी॑ळाः । क॒दा योगो॑ वा॒जिनो॒ रास॑भस्य॒ येन॑ य॒ज्ञं ना॑सत्योपया॒थः ॥ क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः । कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥

sanskrit

Where, Nāsatyas, ae the three wheels of your triangular car? where the three fastenings and props (of the awning?) When will be the harnessing of the powerful ass, that you may come to the sacrifice?

english translation

kva1॒॑ trI ca॒krA tri॒vRto॒ ratha॑sya॒ kva1॒॑ trayo॑ va॒ndhuro॒ ye sanI॑LAH | ka॒dA yogo॑ vA॒jino॒ rAsa॑bhasya॒ yena॑ ya॒jJaM nA॑satyopayA॒thaH || kva trI cakrA trivRto rathasya kva trayo vandhuro ye sanILAH | kadA yogo vAjino rAsabhasya yena yajJaM nAsatyopayAthaH ||

hk transliteration

आ ना॑सत्या॒ गच्छ॑तं हू॒यते॑ ह॒विर्मध्व॑: पिबतं मधु॒पेभि॑रा॒सभि॑: । यु॒वोर्हि पूर्वं॑ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव॑न्त॒मिष्य॑ति ॥ आ नासत्या गच्छतं हूयते हविर्मध्वः पिबतं मधुपेभिरासभिः । युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति ॥

sanskrit

Come, Nāsatyas, to the sacrifice; the oblation is offered; drink the juice with mouths that relish the sweet savour. Before dawn, even, Savitā send (to bring you) to the rite, your wonderful car shining with clarified butter.

english translation

A nA॑satyA॒ gaccha॑taM hU॒yate॑ ha॒virmadhva॑: pibataM madhu॒pebhi॑rA॒sabhi॑: | yu॒vorhi pUrvaM॑ savi॒toSaso॒ ratha॑mR॒tAya॑ ci॒traM ghR॒tava॑nta॒miSya॑ti || A nAsatyA gacchataM hUyate havirmadhvaH pibataM madhupebhirAsabhiH | yuvorhi pUrvaM savitoSaso rathamRtAya citraM ghRtavantamiSyati ||

hk transliteration