Rig Veda

Progress:20.1%

त्रिर्नो॑ अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः । ओ॒मानं॑ शं॒योर्मम॑काय सू॒नव॑ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ॥ त्रिर्नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिरु दत्तमद्भ्यः । ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहतं शुभस्पती ॥

sanskrit

Thrice grant us, Aśvins, the medicaments of heaven, and those of earth, and those of the firmament; give to my son the prosperity of Śamyu; cherishers of wholesome (herbs), preserve the well-being of the three humours (of the body).

english translation

trirno॑ azvinA di॒vyAni॑ bheSa॒jA triH pArthi॑vAni॒ triru॑ dattama॒dbhyaH | o॒mAnaM॑ zaM॒yormama॑kAya sU॒nava॑ tri॒dhAtu॒ zarma॑ vahataM zubhaspatI || trirno azvinA divyAni bheSajA triH pArthivAni triru dattamadbhyaH | omAnaM zaMyormamakAya sUnave tridhAtu zarma vahataM zubhaspatI ||

hk transliteration