Rig Veda

Progress:19.9%

त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना । यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभि॑: ॥ त्रिश्चिन्नो अद्या भवतं नवेदसा विभुर्वां याम उत रातिरश्विना । युवोर्हि यन्त्रं हिम्येव वाससोऽभ्यायंसेन्या भवतं मनीषिभिः ॥

sanskrit

Wise Aśvins, be present with us thrice today; vast is your vehicle, as well as your munificence; your union is like that of the shining (day) and dewy (night); (suffer yourselves) to be detained by the learned (priests).

english translation

trizci॑nno a॒dyA bha॑vataM navedasA vi॒bhurvAM॒ yAma॑ u॒ta rA॒tira॑zvinA | yu॒vorhi ya॒ntraM hi॒myeva॒ vAsa॑so'bhyAyaM॒senyA॑ bhavataM manI॒Sibhi॑: || trizcinno adyA bhavataM navedasA vibhurvAM yAma uta rAtirazvinA | yuvorhi yantraM himyeva vAsaso'bhyAyaMsenyA bhavataM manISibhiH ||

hk transliteration

त्रय॑: प॒वयो॑ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद्वि॑दुः । त्रय॑: स्क॒म्भास॑: स्कभि॒तास॑ आ॒रभे॒ त्रिर्नक्तं॑ या॒थस्त्रिर्व॑श्विना॒ दिवा॑ ॥ त्रयः पवयो मधुवाहने रथे सोमस्य वेनामनु विश्व इद्विदुः । त्रयः स्कम्भासः स्कभितास आरभे त्रिर्नक्तं याथस्त्रिर्वश्विना दिवा ॥

sanskrit

Three are the solid (wheels) of your abundance-bearing chariot, as all (the gods) have known (it to be), when attendant on Vena, the beloved of Soma; three are the columns plural ced (above it) for support, and in it thrice do you journey by night, and thrice by day.

english translation

traya॑: pa॒vayo॑ madhu॒vAha॑ne॒ rathe॒ soma॑sya ve॒nAmanu॒ vizva॒ idvi॑duH | traya॑: ska॒mbhAsa॑: skabhi॒tAsa॑ A॒rabhe॒ trirnaktaM॑ yA॒thastrirva॑zvinA॒ divA॑ || trayaH pavayo madhuvAhane rathe somasya venAmanu vizva idviduH | trayaH skambhAsaH skabhitAsa Arabhe trirnaktaM yAthastrirvazvinA divA ||

hk transliteration

स॒मा॒ने अह॒न्त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् । त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ॥ समाने अहन्त्रिरवद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम् । त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम् ॥

sanskrit

Thrice in one entire day do you repair the faults (of your worshippers); thrice today sprinkle the oblation with sweetness; and thrice, evening and morning, Aśvins, grant us strength-bestowing food.

english translation

sa॒mA॒ne aha॒ntrira॑vadyagohanA॒ trira॒dya ya॒jJaM madhu॑nA mimikSatam | trirvAja॑vatI॒riSo॑ azvinA yu॒vaM do॒SA a॒smabhya॑mu॒Sasa॑zca pinvatam || samAne ahantriravadyagohanA triradya yajJaM madhunA mimikSatam | trirvAjavatIriSo azvinA yuvaM doSA asmabhyamuSasazca pinvatam ||

hk transliteration

त्रिर्व॒र्तिर्या॑तं॒ त्रिरनु॑व्रते ज॒ने त्रिः सु॑प्रा॒व्ये॑ त्रे॒धेव॑ शिक्षतम् । त्रिर्ना॒न्द्यं॑ वहतमश्विना यु॒वं त्रिः पृक्षो॑ अ॒स्मे अ॒क्षरे॑व पिन्वतम् ॥ त्रिर्वर्तिर्यातं त्रिरनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् । त्रिर्नान्द्यं वहतमश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥

sanskrit

Thrice, Aśvins, visit our dwelling, and the man who is well-disposed towards us; thrice repair to him who deserves your protection, and instrumental uct us in three-fold knowledge; thrice grant us gratifying (rewards); thrice shower upon us food, as (Indra pours down) rain.

english translation

trirva॒rtiryA॑taM॒ triranu॑vrate ja॒ne triH su॑prA॒vye॑ tre॒dheva॑ zikSatam | trirnA॒ndyaM॑ vahatamazvinA yu॒vaM triH pRkSo॑ a॒sme a॒kSare॑va pinvatam || trirvartiryAtaM triranuvrate jane triH suprAvye tredheva zikSatam | trirnAndyaM vahatamazvinA yuvaM triH pRkSo asme akSareva pinvatam ||

hk transliteration

त्रिर्नो॑ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता॑ता॒ त्रिरु॒ताव॑तं॒ धिय॑: । त्रिः सौ॑भग॒त्वं त्रिरु॒त श्रवां॑सि नस्त्रि॒ष्ठं वां॒ सूरे॑ दुहि॒ता रु॑ह॒द्रथ॑म् ॥ त्रिर्नो रयिं वहतमश्विना युवं त्रिर्देवताता त्रिरुतावतं धियः । त्रिः सौभगत्वं त्रिरुत श्रवांसि नस्त्रिष्ठं वां सूरे दुहिता रुहद्रथम् ॥

sanskrit

Aśvins, thrice bestow upon us riches; thrice approach the divine rite; thrice preserve our intellects; thrice grant us prosperity, thrice food. The daughter of the sun has ascended your three-wheeled car.

english translation

trirno॑ ra॒yiM va॑hatamazvinA yu॒vaM trirde॒vatA॑tA॒ triru॒tAva॑taM॒ dhiya॑: | triH sau॑bhaga॒tvaM triru॒ta zravAM॑si nastri॒SThaM vAM॒ sUre॑ duhi॒tA ru॑ha॒dratha॑m || trirno rayiM vahatamazvinA yuvaM trirdevatAtA trirutAvataM dhiyaH | triH saubhagatvaM triruta zravAMsi nastriSThaM vAM sUre duhitA ruhadratham ||

hk transliteration