Rig Veda

Progress:19.9%

त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना । यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभि॑: ॥ त्रिश्चिन्नो अद्या भवतं नवेदसा विभुर्वां याम उत रातिरश्विना । युवोर्हि यन्त्रं हिम्येव वाससोऽभ्यायंसेन्या भवतं मनीषिभिः ॥

sanskrit

Wise Aśvins, be present with us thrice today; vast is your vehicle, as well as your munificence; your union is like that of the shining (day) and dewy (night); (suffer yourselves) to be detained by the learned (priests).

english translation

trizci॑nno a॒dyA bha॑vataM navedasA vi॒bhurvAM॒ yAma॑ u॒ta rA॒tira॑zvinA | yu॒vorhi ya॒ntraM hi॒myeva॒ vAsa॑so'bhyAyaM॒senyA॑ bhavataM manI॒Sibhi॑: || trizcinno adyA bhavataM navedasA vibhurvAM yAma uta rAtirazvinA | yuvorhi yantraM himyeva vAsaso'bhyAyaMsenyA bhavataM manISibhiH ||

hk transliteration