Rig Veda

Progress:20.2%

त्रिर्नो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम् । ति॒स्रो ना॑सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वात॒: स्वस॑राणि गच्छतम् ॥ त्रिर्नो अश्विना यजता दिवेदिवे परि त्रिधातु पृथिवीमशायतम् । तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥

sanskrit

Aśvins, who are to be thrice worshipped, day by day, repose on the triple (couch of) sacred grass upon the earth, (that form the altar); car-borne Nāsatyas, repair from afar to the threefold (plural ce of sacrifice), as the vital air to (living) bodies.

english translation

trirno॑ azvinA yaja॒tA di॒vedi॑ve॒ pari॑ tri॒dhAtu॑ pRthi॒vIma॑zAyatam | ti॒sro nA॑satyA rathyA parA॒vata॑ A॒tmeva॒ vAta॒: svasa॑rANi gacchatam || trirno azvinA yajatA divedive pari tridhAtu pRthivImazAyatam | tisro nAsatyA rathyA parAvata Atmeva vAtaH svasarANi gacchatam ||

hk transliteration