Rig Veda

Progress:20.4%

आ नो॑ अश्विना त्रि॒वृता॒ रथे॑ना॒र्वाञ्चं॑ र॒यिं व॑हतं सु॒वीर॑म् । शृ॒ण्वन्ता॑ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥ आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् । शृण्वन्ता वामवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥

sanskrit

Borne in your car that traverses the three worlds, bring to us Aśvins, present affluence, attended by (male) progeny; I call upon you both, listening to me, for protection; be to us for vigour in battle.

english translation

A no॑ azvinA tri॒vRtA॒ rathe॑nA॒rvAJcaM॑ ra॒yiM va॑hataM su॒vIra॑m | zR॒NvantA॑ vA॒mava॑se johavImi vR॒dhe ca॑ no bhavataM॒ vAja॑sAtau || A no azvinA trivRtA rathenArvAJcaM rayiM vahataM suvIram | zRNvantA vAmavase johavImi vRdhe ca no bhavataM vAjasAtau ||

hk transliteration