Rig Veda

Progress:20.6%

याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् । आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥ याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् । आ देवो याति सविता परावतोऽप विश्वा दुरिता बाधमानः ॥

sanskrit

The divine Savitā travels by an upward and by a downward path; deserving adoration, he journeys with two white horses; he comes hither from a distance, removing all sins.

english translation

yAti॑ de॒vaH pra॒vatA॒ yAtyu॒dvatA॒ yAti॑ zu॒bhrAbhyAM॑ yaja॒to hari॑bhyAm | A de॒vo yA॑ti savi॒tA pa॑rA॒vato'pa॒ vizvA॑ duri॒tA bAdha॑mAnaH || yAti devaH pravatA yAtyudvatA yAti zubhrAbhyAM yajato haribhyAm | A devo yAti savitA parAvato'pa vizvA duritA bAdhamAnaH ||

hk transliteration