Rig Veda

Progress:20.6%

अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म् । आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥ अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् । आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥

sanskrit

The many-rayed adorable Savitā, having power (to disperse) darkness from the world, has mounted his nigh-standing chariot, decorated with many kinds of golden ornaments, and furnished with golden yokes.

english translation

a॒bhIvR॑taM॒ kRza॑nairvi॒zvarU॑paM॒ hira॑NyazamyaM yaja॒to bR॒hanta॑m | AsthA॒drathaM॑ savi॒tA ci॒trabhA॑nuH kR॒SNA rajAM॑si॒ tavi॑SIM॒ dadhA॑naH || abhIvRtaM kRzanairvizvarUpaM hiraNyazamyaM yajato bRhantam | AsthAdrathaM savitA citrabhAnuH kRSNA rajAMsi taviSIM dadhAnaH ||

hk transliteration