Rig Veda

Progress:20.9%

हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते । अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥ हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते । अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ॥

sanskrit

The gold-handed, all-beholding, Savitā travels between the two regions of heaven and earth, dispels diseases, approaches the sun, and overspreads the sky with gloom, alternating radiance.

english translation

hira॑NyapANiH savi॒tA vica॑rSaNiru॒bhe dyAvA॑pRthi॒vI a॒ntarI॑yate | apAmI॑vAM॒ bAdha॑te॒ veti॒ sUrya॑ma॒bhi kR॒SNena॒ raja॑sA॒ dyAmR॑Noti || hiraNyapANiH savitA vicarSaNirubhe dyAvApRthivI antarIyate | apAmIvAM bAdhate veti sUryamabhi kRSNena rajasA dyAmRNoti ||

hk transliteration