Rig Veda

Progress:19.1%

एताया॒मोप॑ ग॒व्यन्त॒ इन्द्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति । अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ॥ एतायामोप गव्यन्त इन्द्रमस्माकं सु प्रमतिं वावृधाति । अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः ॥

sanskrit

Come, let us get to Indra, (to recover our stolen cattle), for he, devoid of malice, exhilarates our minds; thereupon he will bestow upon us perfect knowledge of this wealth, (which consists) of kine.

english translation

etAyA॒mopa॑ ga॒vyanta॒ indra॑ma॒smAkaM॒ su prama॑tiM vAvRdhAti | a॒nA॒mR॒NaH ku॒vidAda॒sya rA॒yo gavAM॒ ketaM॒ para॑mA॒varja॑te naH || etAyAmopa gavyanta indramasmAkaM su pramatiM vAvRdhAti | anAmRNaH kuvidAdasya rAyo gavAM ketaM paramAvarjate naH ||

hk transliteration

उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि । इन्द्रं॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न् ॥ उपेदहं धनदामप्रतीतं जुष्टां न श्येनो वसतिं पतामि । इन्द्रं नमस्यन्नुपमेभिरर्कैर्यः स्तोतृभ्यो हव्यो अस्ति यामन् ॥

sanskrit

I fly, like a hawk to its cherished nest, to that Indra who is to be invoked by his worshipper in battle, glorifying with excellent hymns, him who is invincible and the giver of wealth.

english translation

upeda॒haM dha॑na॒dAmapra॑tItaM॒ juSTAM॒ na zye॒no va॑sa॒tiM pa॑tAmi | indraM॑ nama॒syannu॑pa॒mebhi॑ra॒rkairyaH sto॒tRbhyo॒ havyo॒ asti॒ yAma॑n || upedahaM dhanadAmapratItaM juSTAM na zyeno vasatiM patAmi | indraM namasyannupamebhirarkairyaH stotRbhyo havyo asti yAman ||

hk transliteration

नि सर्व॑सेन इषु॒धीँर॑सक्त॒ सम॒र्यो गा अ॑जति॒ यस्य॒ वष्टि॑ । चो॒ष्कू॒यमा॑ण इन्द्र॒ भूरि॑ वा॒मं मा प॒णिर्भू॑र॒स्मदधि॑ प्रवृद्ध ॥ नि सर्वसेन इषुधीँरसक्त समर्यो गा अजति यस्य वष्टि । चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि प्रवृद्ध ॥

sanskrit

The commander fo the whole host has bound his quiver (on his back); the lord drives the cattle (to the dwelling) of whom he plural ases. Mighty Indra, bestowing upon us abundant wealth, take not advantage of us like a dealer.

english translation

ni sarva॑sena iSu॒dhI~ra॑sakta॒ sama॒ryo gA a॑jati॒ yasya॒ vaSTi॑ | co॒SkU॒yamA॑Na indra॒ bhUri॑ vA॒maM mA pa॒NirbhU॑ra॒smadadhi॑ pravRddha || ni sarvasena iSudhI~rasakta samaryo gA ajati yasya vaSTi | coSkUyamANa indra bhUri vAmaM mA paNirbhUrasmadadhi pravRddha ||

hk transliteration

वधी॒र्हि दस्युं॑ ध॒निनं॑ घ॒नेनँ॒ एक॒श्चर॑न्नुपशा॒केभि॑रिन्द्र । धनो॒रधि॑ विषु॒णक्ते व्या॑य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः ॥ वधीर्हि दस्युं धनिनं घनेनँ एकश्चरन्नुपशाकेभिरिन्द्र । धनोरधि विषुणक्ते व्यायन्नयज्वानः सनकाः प्रेतिमीयुः ॥

sanskrit

Verily, Indra, you have slain the wealthy barbarian with your bold; your, singly assailing (him), although with auxiliaries (the Maruts) at hand. Perceiving the impending manifold destructiveness of your bow, they, the Sanakas, the neglecters of sacrifice, perished.

english translation

vadhI॒rhi dasyuM॑ dha॒ninaM॑ gha॒nena~॒ eka॒zcara॑nnupazA॒kebhi॑rindra | dhano॒radhi॑ viSu॒Nakte vyA॑ya॒nnaya॑jvAnaH sana॒kAH preti॑mIyuH || vadhIrhi dasyuM dhaninaM ghanena~ ekazcarannupazAkebhirindra | dhanoradhi viSuNakte vyAyannayajvAnaH sanakAH pretimIyuH ||

hk transliteration

परा॑ चिच्छी॒र्षा व॑वृजु॒स्त इ॒न्द्राय॑ज्वानो॒ यज्व॑भि॒: स्पर्ध॑मानाः । प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर॑व्र॒ताँ अ॑धमो॒ रोद॑स्योः ॥ परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभिः स्पर्धमानाः । प्र यद्दिवो हरिवः स्थातरुग्र निरव्रताँ अधमो रोदस्योः ॥

sanskrit

The neglecters of sacrifice, contending with the sacrificers, Indra, fled with averted faces. Indra, fierce, unyielding, lord of steeds, (they appeared) when you did blow the disregarders of religion from off the heaven, and earth and sky.

english translation

parA॑ cicchI॒rSA va॑vRju॒sta i॒ndrAya॑jvAno॒ yajva॑bhi॒: spardha॑mAnAH | pra yaddi॒vo ha॑rivaH sthAtarugra॒ nira॑vra॒tA~ a॑dhamo॒ roda॑syoH || parA cicchIrSA vavRjusta indrAyajvAno yajvabhiH spardhamAnAH | pra yaddivo harivaH sthAtarugra niravratA~ adhamo rodasyoH ||

hk transliteration