Rig Veda

Progress:19.4%

अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया॑तयन्त क्षि॒तयो॒ नव॑ग्वाः । वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिन्द्रा॑च्चि॒तय॑न्त आयन् ॥ अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः । वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन् ॥

sanskrit

(The adherants of Vṛtra) encountered the army of the irreproachable (Indra); men of holy lives encouraged him. Scattered before him, conscious (of their inferiority), like the emasculated contending with men, they fled by precipitous paths.

english translation

ayu॑yutsannanava॒dyasya॒ senA॒mayA॑tayanta kSi॒tayo॒ nava॑gvAH | vR॒SA॒yudho॒ na vadhra॑yo॒ nira॑STAH pra॒vadbhi॒rindrA॑cci॒taya॑nta Ayan || ayuyutsannanavadyasya senAmayAtayanta kSitayo navagvAH | vRSAyudho na vadhrayo niraSTAH pravadbhirindrAccitayanta Ayan ||

hk transliteration

त्वमे॒तान्रु॑द॒तो जक्ष॑त॒श्चायो॑धयो॒ रज॑स इन्द्र पा॒रे । अवा॑दहो दि॒व आ दस्यु॑मु॒च्चा प्र सु॑न्व॒तः स्तु॑व॒तः शंस॑मावः ॥ त्वमेतान्रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे । अवादहो दिव आ दस्युमुच्चा प्र सुन्वतः स्तुवतः शंसमावः ॥

sanskrit

You have destroyed them, Indra, whether weeping or laughing, on the farthest verge of the sky; you have consumed the robber, (having dragged him) from heaven, and have received the praises of the worshipper, praising you and offering libations.

english translation

tvame॒tAnru॑da॒to jakSa॑ta॒zcAyo॑dhayo॒ raja॑sa indra pA॒re | avA॑daho di॒va A dasyu॑mu॒ccA pra su॑nva॒taH stu॑va॒taH zaMsa॑mAvaH || tvametAnrudato jakSatazcAyodhayo rajasa indra pAre | avAdaho diva A dasyumuccA pra sunvataH stuvataH zaMsamAvaH ||

hk transliteration

च॒क्रा॒णास॑: परी॒णहं॑ पृथि॒व्या हिर॑ण्येन म॒णिना॒ शुम्भ॑मानाः । न हि॑न्वा॒नास॑स्तितिरु॒स्त इन्द्रं॒ परि॒ स्पशो॑ अदधा॒त्सूर्ये॑ण ॥ चक्राणासः परीणहं पृथिव्या हिरण्येन मणिना शुम्भमानाः । न हिन्वानासस्तितिरुस्त इन्द्रं परि स्पशो अदधात्सूर्येण ॥

sanskrit

Decorated with gold and jewels, they were spreading over the circuit of the earth; but mighty as they were, they triumphed not over Indra; he dispersed them with the (rising) sun.

english translation

ca॒krA॒NAsa॑: parI॒NahaM॑ pRthi॒vyA hira॑Nyena ma॒NinA॒ zumbha॑mAnAH | na hi॑nvA॒nAsa॑stitiru॒sta indraM॒ pari॒ spazo॑ adadhA॒tsUrye॑Na || cakrANAsaH parINahaM pRthivyA hiraNyena maNinA zumbhamAnAH | na hinvAnAsastitirusta indraM pari spazo adadhAtsUryeNa ||

hk transliteration

परि॒ यदि॑न्द्र॒ रोद॑सी उ॒भे अबु॑भोजीर्महि॒ना वि॒श्वत॑: सीम् । अम॑न्यमानाँ अ॒भि मन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒ दस्यु॑मिन्द्र ॥ परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम् । अमन्यमानाँ अभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र ॥

sanskrit

Indra, as you enjoy both heaven and earth, investing the universe with your magnitude, you have blown away the robber with the prayers which are repeated on behalf of those who do not comprehend them.

english translation

pari॒ yadi॑ndra॒ roda॑sI u॒bhe abu॑bhojIrmahi॒nA vi॒zvata॑: sIm | ama॑nyamAnA~ a॒bhi manya॑mAnai॒rnirbra॒hmabhi॑radhamo॒ dasyu॑mindra || pari yadindra rodasI ubhe abubhojIrmahinA vizvataH sIm | amanyamAnA~ abhi manyamAnairnirbrahmabhiradhamo dasyumindra ||

hk transliteration

न ये दि॒वः पृ॑थि॒व्या अन्त॑मा॒पुर्न मा॒याभि॑र्धन॒दां प॒र्यभू॑वन् । युजं॒ वज्रं॑ वृष॒भश्च॑क्र॒ इन्द्रो॒ निर्ज्योति॑षा॒ तम॑सो॒ गा अ॑दुक्षत् ॥ न ये दिवः पृथिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन् । युजं वज्रं वृषभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत् ॥

sanskrit

When the waters descended not upon the ends of the earth, and overspread not that giver of affluence with its productions, then Indra, the showerer, grasped his bolt, and with its brightness milked out the waters from the darkness.

english translation

na ye di॒vaH pR॑thi॒vyA anta॑mA॒purna mA॒yAbhi॑rdhana॒dAM pa॒ryabhU॑van | yujaM॒ vajraM॑ vRSa॒bhazca॑kra॒ indro॒ nirjyoti॑SA॒ tama॑so॒ gA a॑dukSat || na ye divaH pRthivyA antamApurna mAyAbhirdhanadAM paryabhUvan | yujaM vajraM vRSabhazcakra indro nirjyotiSA tamaso gA adukSat ||

hk transliteration