Rig Veda

Progress:18.9%

दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आप॑: प॒णिने॑व॒ गाव॑: । अ॒पां बिल॒मपि॑हितं॒ यदासी॑द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार ॥ दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः । अपां बिलमपिहितं यदासीद्वृत्रं जघन्वाँ अप तद्ववार ॥

sanskrit

The waters, the wives of the destroyer, guarded by Ahi, stood obstructed, like the cows by Paṇis; but by laying Vṛtra, Indra set open the cave that had confined them.

english translation

dA॒sapa॑tnI॒rahi॑gopA atiSTha॒nniru॑ddhA॒ Apa॑: pa॒Nine॑va॒ gAva॑: | a॒pAM bila॒mapi॑hitaM॒ yadAsI॑dvR॒traM ja॑gha॒nvA~ apa॒ tadva॑vAra || dAsapatnIrahigopA atiSThanniruddhA ApaH paNineva gAvaH | apAM bilamapihitaM yadAsIdvRtraM jaghanvA~ apa tadvavAra ||

hk transliteration

अश्व्यो॒ वारो॑ अभव॒स्तदि॑न्द्र सृ॒के यत्त्वा॑ प्र॒त्यह॑न्दे॒व एक॑: । अज॑यो॒ गा अज॑यः शूर॒ सोम॒मवा॑सृज॒: सर्त॑वे स॒प्त सिन्धू॑न् ॥ अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन्देव एकः । अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून् ॥

sanskrit

When the single resplendent Vṛtra returned the blow (which had been inflicted), Indra, by your thunderbolt, you became (furious), like a horse's tail. You have rescued the kine; you have won, Hero, the Soma juice; you have let loose the seven rivers to flow.

english translation

azvyo॒ vAro॑ abhava॒stadi॑ndra sR॒ke yattvA॑ pra॒tyaha॑nde॒va eka॑: | aja॑yo॒ gA aja॑yaH zUra॒ soma॒mavA॑sRja॒: sarta॑ve sa॒pta sindhU॑n || azvyo vAro abhavastadindra sRke yattvA pratyahandeva ekaH | ajayo gA ajayaH zUra somamavAsRjaH sartave sapta sindhUn ||

hk transliteration

नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च । इन्द्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये ॥ नास्मै विद्युन्न तन्यतुः सिषेध न यां मिहमकिरद्ध्रादुनिं च । इन्द्रश्च यद्युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ॥

sanskrit

Neither the lightning nor the thunder (discharged by Vṛtra), nor the rain which he showered, nor the thunderbolt, harmed Indra, when he and Ahi contended and Maghvat triumphed also over other (attacks).

english translation

nAsmai॑ vi॒dyunna ta॑nya॒tuH si॑Sedha॒ na yAM miha॒maki॑raddhrA॒duniM॑ ca | indra॑zca॒ yadyu॑yu॒dhAte॒ ahi॑zco॒tApa॒rIbhyo॑ ma॒ghavA॒ vi ji॑gye || nAsmai vidyunna tanyatuH siSedha na yAM mihamakiraddhrAduniM ca | indrazca yadyuyudhAte ahizcotAparIbhyo maghavA vi jigye ||

hk transliteration

अहे॑र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् । नव॑ च॒ यन्न॑व॒तिं च॒ स्रव॑न्तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥ अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत् । नव च यन्नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥

sanskrit

When fear entered, Indra, into your heart when about to slay Ahi, what other destroyer of him did you look for, that, alarmed, you did traverse ninety and nine streams like a (swift) hawk?

english translation

ahe॑ryA॒tAraM॒ kama॑pazya indra hR॒di yatte॑ ja॒ghnuSo॒ bhIraga॑cchat | nava॑ ca॒ yanna॑va॒tiM ca॒ srava॑ntIH zye॒no na bhI॒to ata॑ro॒ rajAM॑si || aheryAtAraM kamapazya indra hRdi yatte jaghnuSo bhIragacchat | nava ca yannavatiM ca sravantIH zyeno na bhIto ataro rajAMsi ||

hk transliteration

इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा॒ शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः । सेदु॒ राजा॑ क्षयति चर्षणी॒नाम॒रान्न ने॒मिः परि॒ ता ब॑भूव ॥ इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः । सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥

sanskrit

Then Indra, the wilder of the thunderbolt, became the sovereign of all that is moveable or immoveable, of hornless and horned cattle; and as he abides the monarch of men, he comprehended all things (within him), as the circumference comprehends the spokes of a wheel.

english translation

indro॑ yA॒to'va॑sitasya॒ rAjA॒ zama॑sya ca zR॒GgiNo॒ vajra॑bAhuH | sedu॒ rAjA॑ kSayati carSaNI॒nAma॒rAnna ne॒miH pari॒ tA ba॑bhUva || indro yAto'vasitasya rAjA zamasya ca zRGgiNo vajrabAhuH | sedu rAjA kSayati carSaNInAmarAnna nemiH pari tA babhUva ||

hk transliteration