Rig Veda

Progress:18.4%

इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्र वो॑चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री । अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ॥ इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री । अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥

sanskrit

I declare the former valorous deeds of Indra, which the thunderer has achieved; he clove the cloud; he cast the waters down (to earth); he broke (a way) for the torrents of the mountain.

english translation

indra॑sya॒ nu vI॒ryA॑Ni॒ pra vo॑caM॒ yAni॑ ca॒kAra॑ pratha॒mAni॑ va॒jrI | aha॒nnahi॒manva॒pasta॑tarda॒ pra va॒kSaNA॑ abhina॒tparva॑tAnAm || indrasya nu vIryANi pra vocaM yAni cakAra prathamAni vajrI | ahannahimanvapastatarda pra vakSaNA abhinatparvatAnAm ||

hk transliteration

अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष । वा॒श्रा इ॑व धे॒नव॒: स्यन्द॑माना॒ अञ्ज॑: समु॒द्रमव॑ जग्मु॒राप॑: ॥ अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥

sanskrit

He clove the cloud, seeking refuge on the mountain; Tvaṣṭa) sharpened his far-whirling bolt; the flowing waters quickly hastened to the ocean, like cows (hastening) to their calves.

english translation

aha॒nnahiM॒ parva॑te zizriyA॒NaM tvaSTA॑smai॒ vajraM॑ sva॒ryaM॑ tatakSa | vA॒zrA i॑va dhe॒nava॒: syanda॑mAnA॒ aJja॑: samu॒dramava॑ jagmu॒rApa॑: || ahannahiM parvate zizriyANaM tvaSTAsmai vajraM svaryaM tatakSa | vAzrA iva dhenavaH syandamAnA aJjaH samudramava jagmurApaH ||

hk transliteration

वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ । आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम् ॥ वृषायमाणोऽवृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य । आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् ॥

sanskrit

Impetuous as a bull, he quaffed the Soma juice, he drank of the libation at the triple sacrifice. Maghvan took his shaft, the thunderbolt, and with it struck the first born of the clouds.

english translation

vR॒SA॒yamA॑No'vRNIta॒ somaM॒ trika॑drukeSvapibatsu॒tasya॑ | A sAya॑kaM ma॒ghavA॑datta॒ vajra॒maha॑nnenaM prathama॒jAmahI॑nAm || vRSAyamANo'vRNIta somaM trikadrukeSvapibatsutasya | A sAyakaM maghavAdatta vajramahannenaM prathamajAmahInAm ||

hk transliteration

यदि॒न्द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑ना॒: प्रोत मा॒याः । आत्सूर्यं॑ ज॒नय॒न्द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से ॥ यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत मायाः । आत्सूर्यं जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ॥

sanskrit

Inasmuch, Indra, as you have divided the first-born of the clouds, you have destroyed the delusions of the deluders, and then engendering the sun, the dawn, the firmament, you have not left an enemy (to oppose you).

english translation

yadi॒ndrAha॑nprathama॒jAmahI॑nA॒mAnmA॒yinA॒mami॑nA॒: prota mA॒yAH | AtsUryaM॑ ja॒naya॒ndyAmu॒SAsaM॑ tA॒dItnA॒ zatruM॒ na kilA॑ vivitse || yadindrAhanprathamajAmahInAmAnmAyinAmaminAH prota mAyAH | AtsUryaM janayandyAmuSAsaM tAdItnA zatruM na kilA vivitse ||

hk transliteration

अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यं॑स॒मिन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ । स्कन्धां॑सीव॒ कुलि॑शेना॒ विवृ॒क्णाहि॑: शयत उप॒पृक्पृ॑थि॒व्याः ॥ अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन । स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः ॥

sanskrit

With his vast destroying thunderbolt, Indra struck the darkling mutilated Vṛtra; as the trunks of trees are felled by the axe, so lies Ahi prostrate on the earth.

english translation

aha॑nvR॒traM vR॑tra॒taraM॒ vyaM॑sa॒mindro॒ vajre॑Na maha॒tA va॒dhena॑ | skandhAM॑sIva॒ kuli॑zenA॒ vivR॒kNAhi॑: zayata upa॒pRkpR॑thi॒vyAH || ahanvRtraM vRtrataraM vyaMsamindro vajreNa mahatA vadhena | skandhAMsIva kulizenA vivRkNAhiH zayata upapRkpRthivyAH ||

hk transliteration