Rig Veda

Progress:18.2%

इ॒माम॑ग्ने श॒रणिं॑ मीमृषो न इ॒ममध्वा॑नं॒ यमगा॑म दू॒रात् । आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या॑नाम् ॥ इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात् । आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम् ॥

sanskrit

Agni, forgive us this our negligence, this path in which we have gone astray; you are to be sought as the protector and encourager of those who offer suitable libations; you are the fulfiller (of the end of rites), you make yourself visible to mortals.

english translation

i॒mAma॑gne za॒raNiM॑ mImRSo na i॒mamadhvA॑naM॒ yamagA॑ma dU॒rAt | A॒piH pi॒tA prama॑tiH so॒myAnAM॒ bhRmi॑rasyRSi॒kRnmartyA॑nAm || imAmagne zaraNiM mImRSo na imamadhvAnaM yamagAma dUrAt | ApiH pitA pramatiH somyAnAM bhRmirasyRSikRnmartyAnAm ||

hk transliteration

म॒नु॒ष्वद॑ग्ने अङ्गिर॒स्वद॑ङ्गिरो ययाति॒वत्सद॑ने पूर्व॒वच्छु॑चे । अच्छ॑ या॒ह्या व॑हा॒ दैव्यं॒ जन॒मा सा॑दय ब॒र्हिषि॒ यक्षि॑ च प्रि॒यम् ॥ मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे । अच्छ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम् ॥

sanskrit

Pure Agni, who goes about (to receive oblations), go in your presence to the halll of sacrifice, as did Manu, and Aṅgiras, and Yayāti, and others of old; bring hither the divine person nages, seat them on the sacred grass, and offer them grateful (sacrifice).

english translation

ma॒nu॒Svada॑gne aGgira॒svada॑Ggiro yayAti॒vatsada॑ne pUrva॒vacchu॑ce | accha॑ yA॒hyA va॑hA॒ daivyaM॒ jana॒mA sA॑daya ba॒rhiSi॒ yakSi॑ ca pri॒yam || manuSvadagne aGgirasvadaGgiro yayAtivatsadane pUrvavacchuce | accha yAhyA vahA daivyaM janamA sAdaya barhiSi yakSi ca priyam ||

hk transliteration

ए॒तेना॑ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती॑ वा॒ यत्ते॑ चकृ॒मा वि॒दा वा॑ । उ॒त प्र णे॑ष्य॒भि वस्यो॑ अ॒स्मान्त्सं न॑: सृज सुम॒त्या वाज॑वत्या ॥ एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा । उत प्र णेष्यभि वस्यो अस्मान्त्सं नः सृज सुमत्या वाजवत्या ॥

sanskrit

Agni, do your thrive through this our prayer, which we make according to our ability, according to our knowledge; do you, therefore, lead us to opulence, and endow us with right understanding securing (abundant) food.

english translation

e॒tenA॑gne॒ brahma॑NA vAvRdhasva॒ zaktI॑ vA॒ yatte॑ cakR॒mA vi॒dA vA॑ | u॒ta pra Ne॑Sya॒bhi vasyo॑ a॒smAntsaM na॑: sRja suma॒tyA vAja॑vatyA || etenAgne brahmaNA vAvRdhasva zaktI vA yatte cakRmA vidA vA | uta pra NeSyabhi vasyo asmAntsaM naH sRja sumatyA vAjavatyA ||

hk transliteration