Rig Veda

Progress:18.3%

म॒नु॒ष्वद॑ग्ने अङ्गिर॒स्वद॑ङ्गिरो ययाति॒वत्सद॑ने पूर्व॒वच्छु॑चे । अच्छ॑ या॒ह्या व॑हा॒ दैव्यं॒ जन॒मा सा॑दय ब॒र्हिषि॒ यक्षि॑ च प्रि॒यम् ॥ मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे । अच्छ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम् ॥

sanskrit

Pure Agni, who goes about (to receive oblations), go in your presence to the halll of sacrifice, as did Manu, and Aṅgiras, and Yayāti, and others of old; bring hither the divine person nages, seat them on the sacred grass, and offer them grateful (sacrifice).

english translation

ma॒nu॒Svada॑gne aGgira॒svada॑Ggiro yayAti॒vatsada॑ne pUrva॒vacchu॑ce | accha॑ yA॒hyA va॑hA॒ daivyaM॒ jana॒mA sA॑daya ba॒rhiSi॒ yakSi॑ ca pri॒yam || manuSvadagne aGgirasvadaGgiro yayAtivatsadane pUrvavacchuce | accha yAhyA vahA daivyaM janamA sAdaya barhiSi yakSi ca priyam ||

hk transliteration