Rig Veda

Progress:18.3%

ए॒तेना॑ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती॑ वा॒ यत्ते॑ चकृ॒मा वि॒दा वा॑ । उ॒त प्र णे॑ष्य॒भि वस्यो॑ अ॒स्मान्त्सं न॑: सृज सुम॒त्या वाज॑वत्या ॥ एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा । उत प्र णेष्यभि वस्यो अस्मान्त्सं नः सृज सुमत्या वाजवत्या ॥

sanskrit

Agni, do your thrive through this our prayer, which we make according to our ability, according to our knowledge; do you, therefore, lead us to opulence, and endow us with right understanding securing (abundant) food.

english translation

e॒tenA॑gne॒ brahma॑NA vAvRdhasva॒ zaktI॑ vA॒ yatte॑ cakR॒mA vi॒dA vA॑ | u॒ta pra Ne॑Sya॒bhi vasyo॑ a॒smAntsaM na॑: sRja suma॒tyA vAja॑vatyA || etenAgne brahmaNA vAvRdhasva zaktI vA yatte cakRmA vidA vA | uta pra NeSyabhi vasyo asmAntsaM naH sRja sumatyA vAjavatyA ||

hk transliteration