Rig Veda

Progress:18.4%

इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्र वो॑चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री । अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ॥ इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री । अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥

sanskrit

I declare the former valorous deeds of Indra, which the thunderer has achieved; he clove the cloud; he cast the waters down (to earth); he broke (a way) for the torrents of the mountain.

english translation

indra॑sya॒ nu vI॒ryA॑Ni॒ pra vo॑caM॒ yAni॑ ca॒kAra॑ pratha॒mAni॑ va॒jrI | aha॒nnahi॒manva॒pasta॑tarda॒ pra va॒kSaNA॑ abhina॒tparva॑tAnAm || indrasya nu vIryANi pra vocaM yAni cakAra prathamAni vajrI | ahannahimanvapastatarda pra vakSaNA abhinatparvatAnAm ||

hk transliteration