Rig Veda

Progress:18.4%

अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष । वा॒श्रा इ॑व धे॒नव॒: स्यन्द॑माना॒ अञ्ज॑: समु॒द्रमव॑ जग्मु॒राप॑: ॥ अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥

sanskrit

He clove the cloud, seeking refuge on the mountain; Tvaṣṭa) sharpened his far-whirling bolt; the flowing waters quickly hastened to the ocean, like cows (hastening) to their calves.

english translation

aha॒nnahiM॒ parva॑te zizriyA॒NaM tvaSTA॑smai॒ vajraM॑ sva॒ryaM॑ tatakSa | vA॒zrA i॑va dhe॒nava॒: syanda॑mAnA॒ aJja॑: samu॒dramava॑ jagmu॒rApa॑: || ahannahiM parvate zizriyANaM tvaSTAsmai vajraM svaryaM tatakSa | vAzrA iva dhenavaH syandamAnA aJjaH samudramava jagmurApaH ||

hk transliteration