Rig Veda

Progress:18.6%

अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षम् । नाता॑रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जाना॑: पिपिष॒ इन्द्र॑शत्रुः ॥ अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् । नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥

sanskrit

The arrogant Vṛtra, as if unequaled, defied Indra, the mighty hero, the destroyer of many, the scatterer of foes; he has not escaped the contact of the fate (Indra's) enemies. The foe of Indra has crushed the (banks of the) rivers.

english translation

a॒yo॒ddheva॑ du॒rmada॒ A hi ju॒hve ma॑hAvI॒raM tu॑vibA॒dhamR॑jI॒Sam | nAtA॑rIdasya॒ samR॑tiM va॒dhAnAM॒ saM ru॒jAnA॑: pipiSa॒ indra॑zatruH || ayoddheva durmada A hi juhve mahAvIraM tuvibAdhamRjISam | nAtArIdasya samRtiM vadhAnAM saM rujAnAH pipiSa indrazatruH ||

hk transliteration

अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान । वृष्णो॒ वध्रि॑: प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ॥ अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान । वृष्णो वध्रिः प्रतिमानं बुभूषन्पुरुत्रा वृत्रो अशयद्व्यस्तः ॥

sanskrit

Having neither hand nor foot, he defied Indra, who struck him with the thunderbolt upon his mountain-like shoulder, like one emasculated who pretends to virility; then Vṛtra, mutilated of many members, slept.

english translation

a॒pAda॑ha॒sto a॑pRtanya॒dindra॒mAsya॒ vajra॒madhi॒ sAnau॑ jaghAna | vRSNo॒ vadhri॑: prati॒mAnaM॒ bubhU॑Sanpuru॒trA vR॒tro a॑zaya॒dvya॑staH || apAdahasto apRtanyadindramAsya vajramadhi sAnau jaghAna | vRSNo vadhriH pratimAnaM bubhUSanpurutrA vRtro azayadvyastaH ||

hk transliteration

न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ य॒न्त्याप॑: । याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महि॑: पत्सुत॒:शीर्ब॑भूव ॥ नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः । याश्चिद्वृत्रो महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीर्बभूव ॥

sanskrit

The waters, that delight the minds (of men), flow over him, recumbent on this earth, as a river (bursts through) its broken (banks). Ahi has been prostrated beneath the feet of the waters, which Vṛtra, by his might, had obstructed.

english translation

na॒daM na bhi॒nnama॑mu॒yA zayA॑naM॒ mano॒ ruhA॑NA॒ ati॑ ya॒ntyApa॑: | yAzci॑dvR॒tro ma॑hi॒nA pa॒ryati॑STha॒ttAsA॒mahi॑: patsuta॒:zIrba॑bhUva || nadaM na bhinnamamuyA zayAnaM mano ruhANA ati yantyApaH | yAzcidvRtro mahinA paryatiSThattAsAmahiH patsutaHzIrbabhUva ||

hk transliteration

नी॒चाव॑या अभवद्वृ॒त्रपु॒त्रेन्द्रो॑ अस्या॒ अव॒ वध॑र्जभार । उत्त॑रा॒ सूरध॑रः पु॒त्र आ॑सी॒द्दानु॑: शये स॒हव॑त्सा॒ न धे॒नुः ॥ नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार । उत्तरा सूरधरः पुत्र आसीद्दानुः शये सहवत्सा न धेनुः ॥

sanskrit

The mother of Vṛtra was bending over her son, when Indra struck her nether part with his shaft; so the mother was above and the son underneath, and Dānu slept (with her son), like a cow with its calf.

english translation

nI॒cAva॑yA abhavadvR॒trapu॒trendro॑ asyA॒ ava॒ vadha॑rjabhAra | utta॑rA॒ sUradha॑raH pu॒tra A॑sI॒ddAnu॑: zaye sa॒hava॑tsA॒ na dhe॒nuH || nIcAvayA abhavadvRtraputrendro asyA ava vadharjabhAra | uttarA sUradharaH putra AsIddAnuH zaye sahavatsA na dhenuH ||

hk transliteration

अति॑ष्ठन्तीनामनिवेश॒नानां॒ काष्ठा॑नां॒ मध्ये॒ निहि॑तं॒ शरी॑रम् । वृ॒त्रस्य॑ नि॒ण्यं वि च॑र॒न्त्यापो॑ दी॒र्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः ॥ अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् । वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥

sanskrit

The waters carry off the nameless body of Vṛtra, tossed into the midst of the never- stopping, never-resting currents. The foe of Indra has slept a long darkness.

english translation

ati॑SThantInAmaniveza॒nAnAM॒ kASThA॑nAM॒ madhye॒ nihi॑taM॒ zarI॑ram | vR॒trasya॑ ni॒NyaM vi ca॑ra॒ntyApo॑ dI॒rghaM tama॒ Aza॑ya॒dindra॑zatruH || atiSThantInAmanivezanAnAM kASThAnAM madhye nihitaM zarIram | vRtrasya niNyaM vi carantyApo dIrghaM tama AzayadindrazatruH ||

hk transliteration