Rig Veda

Progress:18.8%

अति॑ष्ठन्तीनामनिवेश॒नानां॒ काष्ठा॑नां॒ मध्ये॒ निहि॑तं॒ शरी॑रम् । वृ॒त्रस्य॑ नि॒ण्यं वि च॑र॒न्त्यापो॑ दी॒र्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः ॥ अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् । वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥

sanskrit

The waters carry off the nameless body of Vṛtra, tossed into the midst of the never- stopping, never-resting currents. The foe of Indra has slept a long darkness.

english translation

ati॑SThantInAmaniveza॒nAnAM॒ kASThA॑nAM॒ madhye॒ nihi॑taM॒ zarI॑ram | vR॒trasya॑ ni॒NyaM vi ca॑ra॒ntyApo॑ dI॒rghaM tama॒ Aza॑ya॒dindra॑zatruH || atiSThantInAmanivezanAnAM kASThAnAM madhye nihitaM zarIram | vRtrasya niNyaM vi carantyApo dIrghaM tama AzayadindrazatruH ||

hk transliteration