Rig Veda

Progress:12.9%

न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः । नेमा आपो॑ अनिमि॒षं चर॑न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म् ॥ नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः । नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम् ॥

sanskrit

These birds, that are flying (through the air), have not obtained, Varuṇa, your bodily strength or your prowess, or (are able to endure your) wrath; neither do these waters that flow increasingly, nor (do the gales) of wind, surpass your speed.

english translation

na॒hi te॑ kSa॒traM na saho॒ na ma॒nyuM vaya॑zca॒nAmI pa॒taya॑nta A॒puH | nemA Apo॑ animi॒SaM cara॑ntI॒rna ye vAta॑sya prami॒nantyabhva॑m || nahi te kSatraM na saho na manyuM vayazcanAmI patayanta ApuH | nemA Apo animiSaM carantIrna ye vAtasya praminantyabhvam ||

hk transliteration

अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः । नी॒चीना॑: स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तव॑: स्युः ॥ अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः । नीचीनाः स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताः केतवः स्युः ॥

sanskrit

The regal Varuṇa, of pure vigour (abiding) in the baseless (firmament), sustains on high a heap of light, the rays (of which) are pointed downwards, while their base is above; may they become concentrated in us as the sources of existence.

english translation

a॒bu॒dhne rAjA॒ varu॑No॒ vana॑syo॒rdhvaM stUpaM॑ dadate pU॒tada॑kSaH | nI॒cInA॑: sthuru॒pari॑ bu॒dhna e॑SAma॒sme a॒ntarnihi॑tAH ke॒tava॑: syuH || abudhne rAjA varuNo vanasyordhvaM stUpaM dadate pUtadakSaH | nIcInAH sthurupari budhna eSAmasme antarnihitAH ketavaH syuH ||

hk transliteration

उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥ उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ । अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित् ॥

sanskrit

The regal Varuṇa verily made with the path of the sun, (by which) to travel on his daily course; a path to traverse in pathless (space); may he be the repeller of every afflicter of the heart.

english translation

u॒ruM hi rAjA॒ varu॑Nazca॒kAra॒ sUryA॑ya॒ panthA॒manve॑ta॒vA u॑ | a॒pade॒ pAdA॒ prati॑dhAtave'karu॒tApa॑va॒ktA hR॑dayA॒vidha॑zcit || uruM hi rAjA varuNazcakAra sUryAya panthAmanvetavA u | apade pAdA pratidhAtave'karutApavaktA hRdayAvidhazcit ||

hk transliteration

श॒तं ते॑ राजन्भि॒षज॑: स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु । बाध॑स्व दू॒रे निॠ॑तिं परा॒चैः कृ॒तं चि॒देन॒: प्र मु॑मुग्ध्य॒स्मत् ॥ शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु । बाधस्व दूरे निॠतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत् ॥

sanskrit

Yours, O king, are a hundred and a thousand medicaments; may your favour, comprehensive and profound, be (with us); keep afar from us Nirṛti, with unfriendly looks, and liberate us from whatever sin we may have committed.

english translation

za॒taM te॑ rAjanbhi॒Saja॑: sa॒hasra॑mu॒rvI ga॑bhI॒rA su॑ma॒tiSTe॑ astu | bAdha॑sva dU॒re niRR॑tiM parA॒caiH kR॒taM ci॒dena॒: pra mu॑mugdhya॒smat || zataM te rAjanbhiSajaH sahasramurvI gabhIrA sumatiSTe astu | bAdhasva dUre niRRtiM parAcaiH kRtaM cidenaH pra mumugdhyasmat ||

hk transliteration

अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः । अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ॥ अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः । अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति ॥

sanskrit

These constellations plural ced on high, which are visible by night, and go elsewhere by day, are the undisturbed holy acts of Varuṇa (and by his command) the moon moves resplendent by night.

english translation

a॒mI ya RkSA॒ nihi॑tAsa u॒ccA naktaM॒ dadR॑zre॒ kuha॑ ci॒ddive॑yuH | ada॑bdhAni॒ varu॑Nasya vra॒tAni॑ vi॒cAka॑zacca॒ndramA॒ nakta॑meti || amI ya RkSA nihitAsa uccA naktaM dadRzre kuha ciddiveyuH | adabdhAni varuNasya vratAni vicAkazaccandramA naktameti ||

hk transliteration