Rig Veda

Progress:13.2%

तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑: । अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयु॒: प्र मो॑षीः ॥ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः । अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः ॥

sanskrit

Praising you with (devout) prayer, I implore you for that (life) which the instrumental tutor of the sacrifice solicits with oblations; Varuṇa, undisdainful, bestow a thought upon us; much-lauded, take not away our existence.

english translation

tattvA॑ yAmi॒ brahma॑NA॒ vanda॑mAna॒stadA zA॑ste॒ yaja॑mAno ha॒virbhi॑: | ahe॑LamAno varuNe॒ha bo॒dhyuru॑zaMsa॒ mA na॒ Ayu॒: pra mo॑SIH || tattvA yAmi brahmaNA vandamAnastadA zAste yajamAno havirbhiH | aheLamAno varuNeha bodhyuruzaMsa mA na AyuH pra moSIH ||

hk transliteration

तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे । शुन॒:शेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥ तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे । शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु ॥

sanskrit

This (your praise) they repeat to me by night and by day; this knowledge speaks to my heart; may he whom the fettered Śunahśepas has invoked, may the regal Varuṇa set us free.

english translation

tadinnaktaM॒ taddivA॒ mahya॑mAhu॒stada॒yaM keto॑ hR॒da A vi ca॑STe | zuna॒:zepo॒ yamahva॑dgRbhI॒taH so a॒smAnrAjA॒ varu॑No mumoktu || tadinnaktaM taddivA mahyamAhustadayaM keto hRda A vi caSTe | zunaHzepo yamahvadgRbhItaH so asmAnrAjA varuNo mumoktu ||

hk transliteration

शुन॒:शेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः । अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥ शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः । अवैनं राजा वरुणः ससृज्याद्विद्वाँ अदब्धो वि मुमोक्तु पाशान् ॥

sanskrit

Śunahśepas, seized and bound to the three-footed tree, has invoked the son of Aditi; may the regal Varuṇa, wise and irresistible, liberate him; may he let loose his bonds.

english translation

zuna॒:zepo॒ hyahva॑dgRbhI॒tastri॒SvA॑di॒tyaM dru॑pa॒deSu॑ ba॒ddhaH | avai॑naM॒ rAjA॒ varu॑NaH sasRjyAdvi॒dvA~ ada॑bdho॒ vi mu॑moktu॒ pAzA॑n || zunaHzepo hyahvadgRbhItastriSvAdityaM drupadeSu baddhaH | avainaM rAjA varuNaH sasRjyAdvidvA~ adabdho vi mumoktu pAzAn ||

hk transliteration

अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भि॑: । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां॑सि शिश्रथः कृ॒तानि॑ ॥ अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः । क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि ॥

sanskrit

Varuṇa, we deprecate your wrath with prostrations, with sacrifices, with oblations; averter of misfortune, wise and illustrious, be present amongst us, and mitigate the evils we have committed.

english translation

ava॑ te॒ heLo॑ varuNa॒ namo॑bhi॒rava॑ ya॒jJebhi॑rImahe ha॒virbhi॑: | kSaya॑nna॒smabhya॑masura pracetA॒ rAja॒nnenAM॑si zizrathaH kR॒tAni॑ || ava te heLo varuNa namobhirava yajJebhirImahe havirbhiH | kSayannasmabhyamasura pracetA rAjannenAMsi zizrathaH kRtAni ||

hk transliteration

उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥ उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥

sanskrit

Varuṇa, loosen for me the upper, the middle, the lower band; so, son of Aditi, shall we, through faultlessness in the worship, become freed from siṇ.

english translation

udu॑tta॒maM va॑ruNa॒ pAza॑ma॒smadavA॑dha॒maM vi ma॑dhya॒maM zra॑thAya | athA॑ va॒yamA॑ditya vra॒te tavAnA॑gaso॒ adi॑taye syAma || uduttamaM varuNa pAzamasmadavAdhamaM vi madhyamaM zrathAya | athA vayamAditya vrate tavAnAgaso aditaye syAma ||

hk transliteration