Rig Veda

Progress:12.7%

कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥ कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम । को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥

sanskrit

Of whom, or of which divinity of the immortals, shall we invoke the auspicious name? who will give us to the great Aditi that I may again behold my father and my mother.

english translation

kasya॑ nU॒naM ka॑ta॒masyA॒mRtA॑nAM॒ manA॑mahe॒ cAru॑ de॒vasya॒ nAma॑ | ko no॑ ma॒hyA adi॑taye॒ puna॑rdAtpi॒taraM॑ ca dR॒zeyaM॑ mA॒taraM॑ ca || kasya nUnaM katamasyAmRtAnAM manAmahe cAru devasya nAma | ko no mahyA aditaye punardAtpitaraM ca dRzeyaM mAtaraM ca ||

hk transliteration

अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥ अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम । स नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥

sanskrit

Let us invoke the auspicious name of Agni, the first divinity of the immortals, that he may give us to the great Aditi, and that I may behold agin my father and my mother.

english translation

a॒gnerva॒yaM pra॑tha॒masyA॒mRtA॑nAM॒ manA॑mahe॒ cAru॑ de॒vasya॒ nAma॑ | sa no॑ ma॒hyA adi॑taye॒ puna॑rdAtpi॒taraM॑ ca dR॒zeyaM॑ mA॒taraM॑ ca || agnervayaM prathamasyAmRtAnAM manAmahe cAru devasya nAma | sa no mahyA aditaye punardAtpitaraM ca dRzeyaM mAtaraM ca ||

hk transliteration

अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् । सदा॑वन्भा॒गमी॑महे ॥ अभि त्वा देव सवितरीशानं वार्याणाम् । सदावन्भागमीमहे ॥

sanskrit

Ever-protecting Savitā, we solicit (our) portion of you, who are the lord of affluence.

english translation

a॒bhi tvA॑ deva savita॒rIzA॑naM॒ vAryA॑NAm | sadA॑vanbhA॒gamI॑mahe || abhi tvA deva savitarIzAnaM vAryANAm | sadAvanbhAgamImahe ||

hk transliteration

यश्चि॒द्धि त॑ इ॒त्था भग॑: शशमा॒नः पु॒रा नि॒दः । अ॒द्वे॒षो हस्त॑योर्द॒धे ॥ यश्चिद्धि त इत्था भगः शशमानः पुरा निदः । अद्वेषो हस्तयोर्दधे ॥

sanskrit

That wealth which has been retained in your hands, and is entitled to commendation, as exempt from envy or reproach.

english translation

yazci॒ddhi ta॑ i॒tthA bhaga॑: zazamA॒naH pu॒rA ni॒daH | a॒dve॒So hasta॑yorda॒dhe || yazciddhi ta itthA bhagaH zazamAnaH purA nidaH | adveSo hastayordadhe ||

hk transliteration

भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा । मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥ भगभक्तस्य ते वयमुदशेम तवावसा । मूर्धानं राय आरभे ॥

sanskrit

We are assiduous in attaining the summit of affluence, through the protection of you, who are the possessor of wealth.

english translation

bhaga॑bhaktasya te va॒yamuda॑zema॒ tavAva॑sA | mU॒rdhAnaM॑ rA॒ya A॒rabhe॑ || bhagabhaktasya te vayamudazema tavAvasA | mUrdhAnaM rAya Arabhe ||

hk transliteration